Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 192
________________ ૧૮૩ (C) श्रीदेवी चासौ देवता च इति श्रीदेवीदेवता । (वि.पू.क.) (D) श्रीदेवीदेवतायाः अगारम् इति श्रीदेवीदेवतागारम् । (ष. त.पु.) (E) श्रीदेवीदेवतागारे प्रगायन्तः इति श्रीदेवीदेवतागारप्रगायन्तः । (स.त. पु.) (F) अमर्यः जनाः इति अमरीजना: । (वि.पू.क.) (G) श्रीदेवीदेवतागारप्रगायन्त: अमरीजनाः यस्मिन् सः इति श्रीदेवीदेवतागारप्रगायदमरीजनः, तं श्रीदेवीदेवतागारप्रगायदमरीजनम् (समा.ब.व्री.) (८) पद्मह्रदम् – (A) पद्म नाम यस्य सः इति पद्मनामा । (समा.ब.व्री.) (B) पद्मनामा हृदः इति पद्महृदः, तं पद्मह्रदम् । (म.प.लो.क.) (९) वज्रर्षिः - पूर्ववत् । (१०) व्योमवर्त्मना - व्योम एव वर्त्म इति व्योमवर्त्म, तेन व्योमवर्त्मना । (अव.पू.क.) तद चं देवपूजार्थमवचित्यैकम्बुजम् । श्रीदेव्यां देवतागारम् यान्त्या वज्रर्षिरैक्ष्यते ॥ ३७० ॥ अन्वयः - तदा च देवपूजार्थम् एकम् अम्बुजम् अवचित्य देवतागारं यान्त्या श्रीदेव्या वज्रर्षिः ऐक्ष्यत । समास:- (१) देवपूजार्थम् – (A) देवपूजा - पूर्ववत् । (B) देवपूजायाः अर्थम् इति देवपूजार्थम् । (ष.त.पु.) (२) अम्बुजम् - पूर्ववत् ।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204