Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 191
________________ ૧૮૨ (४) सञ्चरन्नीरजम् – (A) नीरे जातानि इति नीरजानि । (उप.त.पु.) (B) सञ्चरन्ति नीरजानि यस्मिन्सः इति सञ्चरन्नीरजः, ____ तं सञ्चरन्नीरजम् । (समा.ब.वी.) (५) क्रीडदप्सरसाम् - क्रीडन्त्यश्चामू: अप्सरसश्च इति क्रीडदप्सरसः, तासां क्रीडदप्सरसाम् । (वि.पू.क.) (६) उन्निद्रपङ्कजरजोधिवाससुभगोदकम् - (A) पङ्कजानि - पूर्ववत् । (B) उद्गता निद्रा येषां तानि इति उन्निद्राणि । (प्रादि.ब.वी.) (C) उन्निद्राणि च तानि पङ्कजानि च इति उन्निद्रपङ्कजानि । (वि.पू.क.) (D) उन्निद्रपङ्कजानां रजांसि इति उन्निद्रपङ्कजरजांसि । (ष.त.पु.) (E) उन्निद्रपङ्कजरजसाम् अधिवासः इति उन्निद्रपङ्कजरजोऽधिवासः । (ष.त.पु.) (F) उन्निद्रपङ्कजरजोधिवासेन सुभगम् उदकं यस्मिन्सः इति उन्निद्रपङ्कजरजोधिवाससुभगोदकः, तम् उन्निद्रपङ्कजरजोऽधिवाससुभगो दकम् । (व्यधि.बहु. प. ब.वी.) (७) श्रीदेवीदेवतागारप्रगायदमरीजनम् - (A) श्रीः नाम यस्याः सा इति श्रीनामा । (समा.ब.वी.) (B) श्रीनामा देवी इति श्रीदेवी । (म.प.लो.क.)

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204