Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 189
________________ १८० (B) शश्वद् भवाः इति शाश्वत्यः । (तद्धित) (C) शाश्वत्यश्च ताः अर्हत्प्रतिमाश्च इति शाश्वताह त्प्रतिमाः ताः शाश्वतार्हत्प्रतिमाः । (वि.पू.क.) (२) सिद्धायतनवतिनी: - (A) सिद्धायतनानि-पूर्ववत् । (B) सिद्धायतनेषु वर्तन्ते इत्येवंशीलाः इति सिद्धा यतनवर्तिन्यः, ताः सिद्धायतनवर्तिनीः । (उप.त.पु.) (३) वन्द्यमानांहिः - वन्द्यमानौ अंही यस्य सः इति वन्द्यमानांहिः । (समा.ब.वी.) (४) विद्याधरकुमारकैः - (A) विद्याधराः - पूर्ववत् । (B) विद्याधराणां कुमारकाः इति विद्याधर कुमारकाः, तैः विद्याधरकुमारकैः । (ष.त.पु.) तरङ्गरङ्गशालास्थलास्यलासकपङ्कजम् । पद्मसौगन्ध्यवहादिव मन्थरमारुतम् ॥३६७॥ सञ्चरन्नीरजमिव, क्रीडदप्सरसां मुखैः । उन्निद्रपङ्कजरजोधिवाससुभगोदकम् ॥३६८॥ श्रीदेवीदेवतागारप्रगायदमरीजनम् । पाहदं जगामार्थ, वज्रर्षिोमवर्त्मनों ॥३६९॥ (त्रिभिर्विशेषकम्) शन्वय :- अथ वर्षिः व्योमवर्त्मना तरङ्गरङ्गशालास्थलास्यलासक-. पङ्कजं पद्मसौगन्ध्यवहनात् मन्थरमारुतम् इव क्रीडदप्सरसां मुखैः सञ्चरन्नीरजम् इव उन्निद्रपङ्कजरजोधि १८१

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204