Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૭૪ समास :- (१) पृषद्रश्वः - पृषन् अश्वः यस्य सः इति पृषदश्वः ।
(समा.ब.वी.) (२) अक्षुद्रः - न क्षुद्रः इति अक्षुद्रः । (नञ्.त.पु.) (३) क्षुद्रहिमवगिरिम् – (A) क्षुद्रश्चासौ हिमवान् च इति
क्षुद्रहिमवान् । (वि.पू.क.) (B) क्षुद्रहिमवान् नाम यस्य सः इति क्षुद्रहिम___वन्नामा। (समा.ब.वी.) (C) क्षुद्रहिमवन्नामा गिरिः इति क्षुद्रहिमवद्गिरिः,
तं क्षुद्रहिमवगिरिम् । (म.प.लो.क.) (४) वज्रमुनिः - पूर्ववत् । गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् । दशमामृतकुण्डाभपद्महूदमनोरमम् ॥३६२॥ सदावन्दारु दिविषत्सिद्धायतनमण्डितम् । गायत्किम्पुरुषीगीतानुचरैणकदम्बकम् ॥३६३॥ अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम् । भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरम् ॥३६४॥ नमेरुभूर्जतगरकिम्पाकाकुलमेखलम् । से त हिमामिद्राक्षीद, व्योमस्थोऽन्य इवार्यमा ॥३६५॥
(चतुभिः कलापकम्) अन्वय :-अन्यः अर्यमा इव व्योमस्थः सः गङ्गासिन्धुजलक्रीडाप्रस
क्तसुरवारणम्, दशमामृतकुण्डाभपद्महूदमनोरमम्, सदावन्दारुदिविषत्सिद्धायतनमण्डितम्, गायत्किम्पुरुषी

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204