Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 181
________________ ૧૭૨ अन्वय :- दिष्ट्या सुस्वप्नवद् त्वया अहं चित्तात् न अपकृतः यद् त्वं मम अतिथि: आगाः ते किम् आतिथ्यं करोमि ? समास :- (१) सुस्वप्नवद् - (A) शोभनः स्वप्नः इति सुस्वप्नः । (सू.पू.क.) (B) सुस्वप्न इव इति सुस्वप्नवद् । (तद्धित) (२) अतिथिः - पूर्ववत् । (३) आतिथ्यम् - अतिथे: भावः इति आतिथ्यम्, तद् ___आतिथ्यम् । (तद्धित) वज्रस्वाम्येप्यभिदधे, ममें घुद्यानपालक! । पुष्पैः प्रयोजन तान, प्रदातुं च त्वमीशिर्षे ॥३५८॥ अन्वय :- वज्रस्वामी अपि अभिदधे उद्यानपालक ! मम पुष्पैः प्रयोजनं तानि च हि प्रदातुं त्वम् ईशिषे । समास :- (१) वज्रस्वामी - पूर्ववत् । (२) उद्यानपालक!-उद्यानं पालयति इति उद्यानपालकः, तत्संबोधनम् उद्यानपालक! । (उप.त.पु.) मालाकारोऽवदत्पुष्पादानेनानुगृहाणे माम् । भवन्ति प्रत्यहं पुष्पला विंशतिर हि ॥३५९॥ अन्वय :- मालाकारः अवदत् पुष्पादानेन माम् अनुगृहाण हि अत्र प्रत्यहं विंशतिः पुष्पलक्षाः भवन्ति । समास :- (१) मालाकारः - मालां करोति इति मालाकारः । . (उप.त.पु.) (२) पुष्पादानेन - पुष्पाणाम् आदानम् इति पुष्पादानम्, तेन पुष्पादानेन । (ष.त.पु.)

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204