Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 182
________________ ૧૭૩ (३) प्रत्यहम् - अहः अहः इति प्रत्यहम् । (अव्य.भा.) (४) पुष्पलक्षाः-पुष्पाणां लक्षाः इति पुष्पलक्षाः । (ष.त.पु.) भगवानादित्तिहि , पुष्पाणिं प्रगुणीकुरु । आगच्छाम इतो गत्वा, यादुद्यानरक्षक ! ॥३६०॥ अन्वय :- भगवान् आदिशत् उद्यानरक्षक ! तर्हि यावद् इतः गत्वा आगच्छामः पुष्पाणि प्रगुणीकुरु । समास :- (१) प्रगुणीकुरु - (A) न प्रगुणानि इति अप्रगुणानि । (नब्.त.पु.) (B) अप्रगुणानि प्रगुणानि कुरु इति प्रगुणीकुरु । (गति.त.पु.) (२) उद्यानरक्षक ! - उद्यानं रक्षति इति उद्यानरक्षकः, तत्संबोधनम् उद्यानरक्षक ! । (उप.त.पु.) एवमुक्त्वा पृषद, इवोत्पत्यं विहायसा । अक्षुः क्षुद्रहिमवद्गिरिं वज्रमुनिर्ययौं ॥३६१॥ अन्वय :- एवम् उक्त्वा विहायसा पृषदश्वः इव उत्पत्य अक्षुद्रः वज्रमुनिः क्षुद्रहिमवगिरि ययौ । पृषदश्वः-वायुः । वायुः समीर-समिरौ पवनाशुगौ नभःश्वासो नभस्वदऽनिल-श्वसनाः समीरणः ॥ वातोऽहिकान्त-पवमानमरुत्प्रकम्पनाः कम्पाक-नित्यगति-गन्धवह-प्रभञ्जनाः ॥११०६।। मातरिश्वा जगत्प्राणः, पृषदश्वो महाबलः । मारुतः स्पर्शनो दैत्यदेवः । इत्यभिधाने ।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204