Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust
View full book text
________________
૧૭૧ समास :- (१) हुताशनाभिधानस्य - हुताशनः अभिधानं यस्य सः
इति हुताशनाभिधानः, तस्य हुताशनाभिधानस्य ।
(समा.ब.वी.)
(२) उपवनम् - पूर्ववत् । अकस्मादागतं वज्रम्, निरीक्ष्ानभ्रवृष्टिवत् । आरामिकः प्रर्गे सधूस्तडिताख्यों मुर्दावदत् ॥३५५॥ अन्वय :- प्रगे अनभ्रवृष्टिवत् अकस्माद् आगतं वजं निरीक्ष्य ताडि
ताख्यः आरामिकः मुदा सद्यः अवदत् । समास :- (१) अनभ्रवृष्टिवत् - (A) न विद्यन्ते अभ्राणि यस्यां सा
इति अनभ्रा । (नञ्.ब.वी.) (B) अनभ्रा चासौ वृष्टिश्च इति अनभ्रवृष्टिः ।
(वि.पू.क.) (C) अनभ्रवृष्टिः इव इति अनभ्रवृष्टिवत् । (तद्धित) (२) तडिताख्यः - तडितः आख्या यस्य सः इति
तडिताख्यः । (समा.ब.वी.) तिथिस्तिथिषु धन्येयम्, यस्यां त्वमतिथिर्मम । आत्मानं चांधुनों धन्यम्, मन्यहं यस्मृतस्त्वां ॥३५६॥ अन्वय :- तिथिषु इयं तिथिः धन्या यस्यां मम त्वम् अतिथिः (भूतः)
अधुना च अहम् आत्मानं धन्यं मन्ये यत् त्वया स्मृतः । समास :- (१) अतिथिः - पूर्ववत् । दिष्ट्या सुस्वप्नवदहम् , चित्तानापकृतस्त्वया । ममार्गास्त्वं यदतिथि:, किमातिथ्यं करोमि ते ? ॥३५७॥

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204