SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ૧૭૪ समास :- (१) पृषद्रश्वः - पृषन् अश्वः यस्य सः इति पृषदश्वः । (समा.ब.वी.) (२) अक्षुद्रः - न क्षुद्रः इति अक्षुद्रः । (नञ्.त.पु.) (३) क्षुद्रहिमवगिरिम् – (A) क्षुद्रश्चासौ हिमवान् च इति क्षुद्रहिमवान् । (वि.पू.क.) (B) क्षुद्रहिमवान् नाम यस्य सः इति क्षुद्रहिम___वन्नामा। (समा.ब.वी.) (C) क्षुद्रहिमवन्नामा गिरिः इति क्षुद्रहिमवद्गिरिः, तं क्षुद्रहिमवगिरिम् । (म.प.लो.क.) (४) वज्रमुनिः - पूर्ववत् । गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् । दशमामृतकुण्डाभपद्महूदमनोरमम् ॥३६२॥ सदावन्दारु दिविषत्सिद्धायतनमण्डितम् । गायत्किम्पुरुषीगीतानुचरैणकदम्बकम् ॥३६३॥ अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम् । भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरम् ॥३६४॥ नमेरुभूर्जतगरकिम्पाकाकुलमेखलम् । से त हिमामिद्राक्षीद, व्योमस्थोऽन्य इवार्यमा ॥३६५॥ (चतुभिः कलापकम्) अन्वय :-अन्यः अर्यमा इव व्योमस्थः सः गङ्गासिन्धुजलक्रीडाप्रस क्तसुरवारणम्, दशमामृतकुण्डाभपद्महूदमनोरमम्, सदावन्दारुदिविषत्सिद्धायतनमण्डितम्, गायत्किम्पुरुषी
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy