Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 173
________________ मास: मन्तानि जपणेषु बहराभरेर (३) महीपतिम् - मह्याः पतिः इति महीपतिः, तं महीपतिम् । (ष.त.पु.) (४) पुष्पादि - पूर्ववत् । पुष्पापणेषु सर्वेषु, बहुमूल्यप्रदा अपि । अर्हद्भक्तास्ततः पुष्पवृन्तान्यपि ने लेभिरें ॥३४०॥ अन्वय :- ततः सर्वेषु पुष्पापणेषु बहुमूल्यप्रदाः अपि अर्हद्भक्ताः ___पुष्पवृन्तानि अपि न लेभिरे। समास :- (१) पुष्पापणेषु - पुष्पाणाम् आपणाः इति पुष्पापणाः, तेषु पुष्पापणेषु । (ष.त.पु.) (२) बहुमूल्यप्रदाः - (A) बहूनि च तानि मूल्यानि च इति बहुमूल्यानि । (वि.पू.क.) (B) बहुमूल्यानि प्रददति इति बहुमूल्यप्रदाः । __ (उप.त.पु.) (३) अर्हद्भक्ताः - अर्हतः भक्ताः इति अर्हद्भक्ताः । (ष.त.पु.) (४) पुष्पवृन्तानि - पुष्पाणां वृन्तानि इति पुष्पवृन्तानि, ___तानि पुष्पवृन्तानि। (ष.त.पु.) उपस्थिते पर्युषणापर्वण्यर्हदुपासकोः । ततों रुदन्तौ दीनास्याँ , वज्रषिमुपतस्थिरें ॥३४१॥ अन्वय :- ततः पर्युषणापर्वणि उपस्थिते दीनास्याः रुदन्तः अहंदु पासकाः वर्षिम् उपतस्थिरे। समास :- (१) पर्युषणापर्वणि- (A) पर्युषणा नाम यस्य तद् इति पर्युषणानाम । (समा.ब.वी.)

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204