Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२३२]
[उत्तराध्ययनसूत्रे-भाग-२ भवन्ति ? एवमधोलोके ग्रामनगरादौ सिद्धाः कियन्तो भवन्ति ? एवं तिर्यग्लोके साधुतृतीयद्वीपेषु, समुदे जले नद्यादौ, एतेषु स्थानेष्वेकस्मिन् समये कियन्तः सिद्धा भवन्तीति प्रश्नः ॥५०॥ अर्थतेषामेवोत्तरं वदन्ति
दस य नपुंसएसु, वीसं इत्थियासु य । पुरिसेसु य अट्ठसयं, समयेणेगेण सिज्झई ॥५१॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अट्ठसयं, समयेणेगेण सिज्झई ॥५२॥ उक्कोसावगाहणाए उ, सिझंते जुगवं दुवे ।
चत्तारि जहन्नाए, जवमज्झमझुत्तरं सयं ॥ ५३ ॥ चउरुड्डलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव य । सयं च अद्भुत्तर तिरियलोए, समएणेगेण उ सिज्झई धुवं ॥५४ ॥
एतासां चतसृणां गाथानामर्थः-च शब्दः समुच्चये, 'दसे' ति, दससङ्ख्याका नपुंसकेष्वेकस्मिन् समये सिद्ध्यन्ते, च पुनर्विंशतिः स्त्रीषु सिद्ध्यन्ति पुरुषेषु च ‘अट्ठसयं' इत्यष्टभिरधिकं शतमष्टशतमेकस्मिन् समये सिद्ध्यन्ति ॥५१ ॥ गृहिणो गृहस्थस्य लिङ्गं गृहलिङ्गं, तस्मिन् गृहलिङ्गे चत्वारः सिद्ध्यन्ति, एकस्मिन् समये सिद्धि प्राप्नुवन्ति । अन्यलिङ्गे बौद्धादिवेषे दशसङ्ख्याकाः सिद्ध्यन्ति । स्वलिङ्गेन रजोहरणादिसाधुवेषेणैकेन समयेनाष्टोत्तरशतं सिद्धयन्ति ॥५२॥ उत्कृष्टावगाहनायां पञ्चशतधनुःप्रमाणायां युगपत्समकालमेकेन समयेन द्वौ सिद्धयतः, जघन्यावगाहनायां द्विहस्तप्रमाणायां चत्वारः सिद्ध्यन्ति । तथा 'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना, तस्यां मध्यमावगाहनायामेकेन समयेनाष्टोत्तरशतं सिद्ध्यन्ति ॥ ५३ ॥ चत्वार ऊर्ध्वलोके, द्वौ समुद्रे, जले त्रयः सिद्ध्यन्त्येकेन समयेन, विंशतिरध इत्यधोलोके, तिर्यग्लोके एकैक समयेनाष्टोत्तरशतं सिद्ध्यन्ति । तुशब्दः पुनरर्थे , ध्रुवमिति निश्चयार्थे । इति गाथाचतुष्टयार्थः ॥५४॥ अथ तेषामेव प्रतिघातादिप्रतिपादनायाह
कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया ।
कहिं बोंदि चइत्ताणं, कत्थ गंतूण सिज्झइ ॥५५॥ 'कहि' इति कस्मिन् प्रतिहताः स्खलिताः सन्ति ? कोऽर्थः ? कुत्र सिद्धाः निरुद्धगतयो वर्तन्ते ? ते सिद्धा कस्मिन् प्रतिष्ठिताः सन्ति ? साद्यपर्यवसितं कालं स्थिताः सन्ति ? पुनः

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326