Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 313
________________ [३००] बावीस सागराई ३६-२३५ (म) बावीस सागराऊ ३६-१६७ मएसु बंभगुत्तीसु बुद्धस्स निसम्म भासि १०-३७ मग्गे इइ के वुत्ते बुद्धे परिनिव्वुडे चरे १०-३६ मच्चुणाब्भाहओ लोओ. बेइंदियकायमइगओ १०-१० मच्छा य कच्छभा य बेइदिया उजे जीवा ३६-१२७ मज्झिमामज्झिमा चेव बंभम्मिनायज्झयणेसु ३१-१४ मणगुत्तो वयगुत्तो (भ) मणगुत्तो वयगुत्तो भइणीओ मे महाराय मणपरिणामों अकओ २०-२७ भणंता अकरिता य मणपल्हायजणणी मणस्स भावं गहणं वयंति भवतण्हा लया वुत्ता २३-४८ मणिरयणकुट्टिमतले भाणू अइह के वुत्ते २३-७७ मणुआ दुविह भेआ उ भायरो मे महाराय २०-२६ मणोगयं वक्तगयं भारिआ मे महाराय २०-२८ मणोहरं चित्तघरं भावस्स मणं गहणं ३२-८८ मत्तं च गंधहत्थि भावाणुगासाणुगए अ जीवे ३२-९२ मरणं पि सपुण्णाणं भावाणुवाए ण परिग्गहेण ३२-९३ मरिहिसि राय जया तया वा भावाणुरत्तस्स नरस्स ३२-९७ महत्थरूवा वयणप्पभूआ भावे अतित्ते अपरिग्गहे अ ३२-९४ महाउदगवेगेण भावे विरत्तो मणुओ विसोगो ३२-९९ महाजंतेसु उच्छू वा भावेसु जो गिद्धिमुवेइ तिव्वं ३२-८९ महाजसो एस महाणुभागो भिक्खालसिए एगे २७-१० महादवग्गिसंकासे भिक्खिअव्वं न केयव्वं ३५-१५ महापभावस्स महाजसस्स भोआ य सा तहिं दटुं २२-३५ महामेहप्पसूआओ भुओरगपरिसप्पा उ ३६-१८३ महासुक्का सहस्सारा भुंज माणुस्सए भोगे १९-४४ माई मुद्धेण पडइ भुत्ता रसा भोइ जहाइ णे १४-३२ मा गलियस्सेव्व कसं भूअत्थेणाहिगया २८-१७ माणुसत्ते असारम्मि भोगामिसदोसविसण्णे ८-५ माणुसत्तं भवे मूलं भोगे मुच्चा वमित्ता य १४-४४ माणुसत्तंमि आयाओ भोच्चा माणुस्सए भोए ३१-१० २३-६२ १४-२३ ३६-१७४ ३६-२१६ १२-३ २२-४९ २२-२१ १६-२ ३२-८७ १९-४ ३६-१९७ १-४३ ३५-४ २२-१० ५-१८ १४-४० १३-१२ २३-६५ १९-५४ १२-२३ १९-५१ १९-९८ २३-५१ ३६-२१३ २७-६ १-१२ १९-१५ ७-१६ ३-११ ३-१९ | माणुस्सं विग्गहं लद्धं ३-८

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326