Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 323
________________ لا لا لا لا لا لا لا [३१०] धनेषु जीवितव्येषु.....१६५ धम्मो चेवेत्थ सत्ताणं.....३०९ धारइ दुद्धरबंभचेर....२०३ धारिज्जइ इंतो सागरो वि.....२९२ नंदराय नवि जाणई.....३६ नव मासह कुच्छि धारिया.....५६ - [तुला. उत्त. निर्युक्तौ १६७] नवमे प्राणसन्देहो.....२५४ नवि अत्थि नवि अदोही...१६४ [उत्त. निर्युक्तौ ३०९] न शूदाय मतिं दद्यात्.....१८९ नहि भवति निविर्गोपक......२० नानाशास्त्रसुभाषितामृतरसैः.....५१ नासून मुष्णाति तान् वा.....४१ निवसन्त्यमरा हि वस्त्रकोणे.....२४७ निहाणं सव्वरोगाणं.....२७८ पंचेंदियवहभूयं मंसं....२२ (भाग-२) पञ्चमे दह्यते गात्रं.....२५४ पणीयं पाणभोयणं परिवज्जणं.....१५५ (भाग-२) पत्तेयशरीरबायरवणस्सइकायाणं.....२४४ (भाग-२) [भागवत्यां] पत्थिज्जइ जइ वि जए.....२०९ परवसंमि सुहेण.....२८२ परियदिय लावत्रं.....१६४ [उत्त० निर्युक्तौं ३०७] पायच्छित्तं विणओ.....३३७ [नवतत्त्व प्रकरणे-३५] पावइ सुरनरिद्धी.....९ पुढवि जल जलण वाउ.....११० [विशेषा. ३२०७] पुलिंदा नाहला नेष्टा....१६७ [अभि. चिन्तामणौ-९३४] प्रथमे जायते चिन्ता....२५४ प्रवर्धमानः पुरुषः.....६० बहुपुत्रा दुली गोधा.....२३२ ब्रह्मचर्येण सत्येन.....२०० ब्रह्मणे ब्रह्ममालभेत.....१२३ भवन्ति जन्तवो यस्माद्.....७६ भवपडिबंधनिमित्तं.....२८४ भुत्ता दिव्वा भोगा.....२८ (भाग-२) भोअणसमए सयणे.....२३ (भाग-२) भोगप्राप्तिर्देवतांशे नरांशे.....२४७ मओ वग्घस्स भीएणं.....५४ [ उत्त. निर्युक्तौ-१२८] मज्जे महुंमि मंसंमि.....२२ (भाग-२)

Loading...

Page Navigation
1 ... 321 322 323 324 325 326