Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 322
________________ [३०९] . [ उत्त. नियुक्त-१३४ [ उत्त. निर्युक्तौ-१२७] [ ] [उत्त. निर्युक्तौ ३०८] [उत्त. ८/३०] [उत्त. निर्युक्तौ-१३२] [उत्त. नियुक्तौ १३०] [नवतत्त्व प्रकरणे-५१] [सम्बोध प्रकरणे ११९९] [उत्त. निर्युक्तौ-१२४] [ उत्त. निर्युक्तौ-१२६] जत्थ जलं तत्थ वणं...तेऊवाऊसहिया.....९४ (भाग-२) जत्थ राया सयं चोरो.....५५ जत्थ वसेज्जा सड्ढो .....२३ (भाग-२) जन्तवो बहवः सन्ति.....७६ जमहं दिवा य राओ य.....५४ जय आसेवण नहयल.....२८४ जह तुब्भे तह अम्हे.....१६४ जहा लाहो तहा लोहो.....१२१ जाव वुच्छं सुहं वुच्छं.....५५ जिट्ठासाढेसु मासेसु.....५४ जीवाइ नवपयत्थे.....१९० (भाग-२) जीवाण कुंथुमाइण.....३० जेण भिक्खं बलिं देमि.....५१ जेण रोहंति बीआणि.....५४ जोइस निमित्त अक्खर.....१२५ जो कारवेइ जिणपडिमं....३०८ जो जत्तिअस्स अत्थस्स.....६० जो देइ उवस्सयं....९ तणपणगं पन्नत्तं.....४८ (भाग-२) तथा सम्पातिमाः सत्त्वा.....७६ तवसंजमसज्झाओ.....९ । तस्य त्वग्रहणे यस्मात्.....७७ तावस किमिणा मूअव्वएण.....३३ तिरिनर आगामियभवलेसाए....२१४ (भाग-२) तुमेव ह अंब मालवे.....५६ तुल्यार्थे तुल्यसामर्थ्य.....६२ ददतु ददतु गालीालिमन्तो भवन्तो.....४१ दधिवाहन पुत्रेण....१२९ दस अट्ठदोसरहिओ.....३०९ दारिदं दोहग्गं....३०८ दृष्टिपूर्वं चरेन्मार्ग.....१९८ देवगुरुण तिसंझं.....२३ (भाग-२) दो मज्झधाउरत्ताई.....६३ दोषो मेऽस्तीति.....४२ धणओ धणत्थियाणं.....३०७ धन्नाणं खु नराणं.....६५-९२ [ उपदेश पदे-३०५] [उत्त. निर्युक्तौ-१३६ Louw-------

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326