Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 292
________________ ॥अथ टीकाकारस्य प्रशस्तिः ॥ गच्छे स्वच्छतरे बृहत्खरतरे जागृद्यशोभासुरे, श्रीमान् सूरिरभूज्जिनादिकुशलः प्रौढप्रतापान्वितः । यन्नाम स्मृतमात्रमेव हृदये विघ्नौघविद्रावणे, संधत्ते महिमानमत्र विततं दत्ते मनोवाञ्छितं ॥१॥ तच्छिष्यो विनयप्रभः समभवत् श्रीपाठकः पुण्यवान्, सिद्धान्तोदधितत्त्वरत्ननिकराविष्कारदेवाचलः । यद्वाक्सिन्धुरपाकरोन्मतिमतां मिथ्यामलं मानसं, श्रोत्रद्वारगता महातिसरला हृद्याऽनवद्या सदा ॥२॥ तदनु सदनं कारुण्यस्य प्रभावनिधिमहान्, विजयतिलकः ख्यातो भूमौ बभूव महामतिः । सकलविशदोपाध्यायानां शिरोमणिसन्निभः, विविधविबुधश्रेणिस्तुत्यः सदागममर्मवित् ॥ ३ ॥ तुष्टा वाचकपुङ्गवाय तपसा ध्यानेन शीलेन वा, यस्मै पार्श्वजिनाहिसेवनपरा पद्मा ददौ वाग्वरं । शिष्यान् भूरितरांश्चकार स ततः श्रीक्षेत्रशाखा ततः, शाखीव व्यरुचत्तया च मरुतां श्रीक्षेमकीर्तिर्गुरुः ॥ ४ ॥ सुशिष्यं क्षेमस्य प्रकटशमशिक्षा प्रददतं, ह्यूपाध्यायं ध्यानं हदि जिनवराणां विदधतम् । महामेघानावागमजलधिलब्धोत्तमतटं, तपोरत्नं रत्नं मुनिषु भजत भ्रान्तिरहितम् ॥ ५ ॥ तच्छिष्योऽभूभेदको दुर्नयानामाचारज्ञोऽन्वर्थनामा पृथिव्याम् सत्साधूनां पाठको द्वादशाङ्ग्यास्तेजोराजः पाठकः पापहन्ता ॥६॥तत्सद्विनेय इह वाचकमुख्य आसीद्विद्याविनोदभवनं भुवनादिकीर्तिः । श्रीहर्षकुञ्जरगणिश्च तदीयशिष्यो, वैराग्यमेव स च वाचकमुद्दधार ॥७॥लब्धिमण्डनगणिश्च ततोऽभूद्वाचको विबुधवृन्दसुवन्द्यः । हेमकान्तिविनयाङ्कितगात्रो, दुर्निवारहतमारविकारः॥८॥तच्छिष्यः परवादिवृन्दवदनप्रोद्भूतयुक्त्युच्छलत्कल्लोलोत्करचञ्चलस्य महतो दुर्वादवारानिधेः । निष्पाने विलसन्मतिर्वरयतिर्यः कुम्भजन्माकृति-लक्ष्मीकीतिरिति स्फुरद्गुणततिः श्रीमानभूत्पाठकः ॥ ९॥ श्रीमल्लक्ष्मीकीर्तिसत्पाठकस्य, द्वौ गुर्वाज्ञाकारिणौ सद्विनेयौ । तत्राप्येको वाचकः सोमहर्षः साध्वाचारासेवने लब्धहर्षः ॥१०॥ साधुः श्रीयुक् वल्लभः सज्जनानां, लक्ष्मीपूर्वो वल्लभश्च द्वितीयः । तेनाकारि प्रस्फुटा दीपिकेयं, सिद्धान्तस्य ह्युत्तराध्यायनाम्नः ॥ ११ ॥ न्यूनाधिक्यं बुद्धिमान्द्याद्यदुक्तं, तद्ज्ञैस्तद्वाग्दूषणं शोधनीयम् । भ्रान्तिधर्मो ह्यस्ति छद्मस्थसो, जात्याश्वो वा प्रस्खलत्येव गच्छन् ॥१२॥ धुर्यप्रणीतास्वतिविस्तरासु, टीकासु नो मत्सरिता ममाऽस्ति । तेजस्तु ताभ्यः समवाप्य भास्वत्, कृतात्मबोधाय सुदीपिकेयम् ॥ १३ ॥ ॥ इति श्रीउत्तराध्ययनसूत्रं समाप्तं ॥

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326