Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२७७ "'उम्मग्गदेसओ मग्ग-नासओ मग्गा विपडिवत्ति य । मोहेण य मोहित्ता, संमोहं भावणं कुणइत्ति ॥ १ ॥" एतासां च फलं यदाहु:"एयाउ भावणाउ, भाविता देवदुग्गइं जंति । तत्तो य चुया संता, पडंति भवसागरमणंतं ॥ २ ॥ इति ॥ २७१ ॥ इइ पाउकरे बुद्धे, नायए परिनिव्वए ।
छत्तीसं उत्तरज्झाए, भवसिद्धीय संमए ॥ २७२ ॥ तिबेमि ॥
ज्ञातको बुद्धस्तीर्थकरो ज्ञातात्-सिद्धार्थकुलान्जात उत्पन्नो ज्ञातजः श्रीमहावीरः परिनिर्वृतो-निर्वाणं गत इत्यन्वयः । किं कृत्वा ? इत्यमुना प्रकारेण षट्त्रिंशत्सङ्ख्यानुत्तराध्यायान् प्रादुष्कृत्य । उत्तराः प्रधाना अध्याया अध्ययनानि, उत्तराश्च तेऽध्यायाश्चोत्तराध्यायाः, तानर्थतः प्रकटीकृत्येत्यर्थः । कीदृशानुत्तराध्यायान् ? भवसिद्धिकसम्मतान्, भवसिद्धिकाभव्यास्तेषां सम्मता मान्याः पठनीयास्तान् ॥ २७२ ॥
इति जीवाजीवविभक्तिनामकमध्ययनं षट्त्रिंशं सम्पूर्णम् ॥३६ ॥
अथ नियुक्तिकार एतेषामध्ययनानां नामान्याह पञ्चगाथाभिः-विणय परीसह चउरंग, असंखयाऽकाममरण खुड्डागं । एलिज्ज काविलिज्जं, नमिपवज्जा य दुमपत्तं ।। १ ।। बहुसुयपुज्ज हरिएस, चित्तसंभूययं च इसुयारं । सभिक्खु बंभचेरंच, पावसमणिज्ज संजईयं ॥ २ ॥ मियापुत्त महनियंठिय, समुद्दपालियज्ज तहय रहनेमि । केसीगोयम समिइयं, जइन्नइज्जं च तह समाचारी ॥ ३ ॥ खलुक मुक्खमग्गं, सम्मत्तपरक्कमं च तवमग्गं । चरणविहि पमायठाणं, तह कम्मपयडि लेसाणं ॥ ४ ॥ अणगारमग्ग जीवाजीवविभत्ति छत्तीस अज्जयणे। जो पढइ सुणइ गुणई, सो पावइ णिज्जरा विउला ॥ ५ ॥ इति श्रीउत्तराध्ययननामसम्बद्धं गाथापञ्चकम् । अथ नियुक्तिकार एवास्य ग्रन्थस्य माहात्म्यमाह
रंजे किर भवसिद्धिया, परित्तसंसारिया य जे भव्वा ।
ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥ १ ॥ किलेति सम्भावनायां ये केचिन्मनुष्या भवसिद्धिका-भव्याः, च पुनः परीत्तसंसारिकास्ते भव्या एतानि षट्त्रिंशदुत्तराध्ययनान्यधीयन्ते, अर्थाद्येऽभव्या बहुलसंसारिणस्ते एतान्युत्तराध्ययनानि नाधीयन्ते - न पठन्ति ॥१॥ १ उन्मार्गदेशनान्मार्गनाशनात, सन्मार्गविप्रतिपत्त्या च ।
मोहेन च मोहित्वा सम्मोहां भावनां करोति इति ॥१॥ २ एताभिर्भावनाभि वित्वा देवदुर्गति यान्ति ।
ततश्च्युत्वा सन्तः पतन्ति भवसागरमनन्तम् ॥२॥ ३ निर्युक्तौ क्रमश: गाथे-५५७-५५८ स्तः ।
- १८

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326