Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 309
________________ (ध) धणधन्नपेसवग्गेसु धणुं परक्कम किच्चा धणेण किं धम्मधुराहिगारे धणं पभूअं सह इथिआर्हि धम्मज्जिअंच ववहारं धम्मत्थिकाए तद्देसे धम्मलद्धं मिअंकाले धम्माधम्मागासा धम्माधम्मे अ दोएए धम्मारामे चरेभिक्खू धम्मा वंसगा सेला धम्मे हरए बंभे संतितित्थे धम्मो अहम्मो आगासं धम्मो अहम्मो आगासं धम्म पि हु सद्दहंतया धीरत्थु ते जसो कामी धीरस्स पस्स धीरत्तं (न) न इमं सव्वेसु भिक्खुसु न कज्जं मज्झ भिक्खेण न कामभोगा.समयं उवेंति न कोवए आयरिश्र नच्चा नमइ मेहावी नच्चा उप्पइयं दुक्खं न चित्ता तायए भासा न हिं गीएहि अ वाइएहिं न तस्स दुक्खं विभयंति न तुज्झ भोगे चइऊण बुद्धी न तुमं जाणे अणाहस्स न तं अरी कंठछित्ता करे नत्थि चरित्तं सम्मत्तविहूणं [२९६] नत्थि नूणं परे लोए १९-३० नन्नटुं पाणहेडं वा ९-२१ न पक्खओ न पुरओं नभेव कोंचा समइक्कमंता १४-१७ नमी नमेइ अप्पाणं १४-१६ नमी नमेइ अप्पाणं १-४२ न मे निवारणं अस्थि न य पावपरिक्खेवी १६-८ नरिंद जाई अहमा नराणं ३६-८ न रूवलावण्णविलासहासं न लविज्ज पुट्ठो सावज्जं १६-१५ नवा लभिज्जा ३६-१५८ नवि जाणसि वेअमुहं १२-४६ नवि मुंडिएण समणो २८-७ न सयं गिहाई कुव्विज्जा २८-८ न सा ममं विआणाइ १०-२० न संतसे न वारिज्जा २२-४३ नहु जिणे अज्ज दीसई ७-२९ न हु पाणवहं अणुजाणे नाइउच्चे व नीए वा ५-१९ नाइदूरमणासन्ने २५-४० नागो जहा पंकजलावसण्णो ३२-१०१ नागोव्व बंधणं छित्ता १-४० नाणस्स सव्वस्स १-४५ नाणस्सावरणिज्जं २-३२ नाणादुमलयाइण्णं ६-११ नाणारुइंच छंदं च १३-१४ नाणावरणं पंचविहं १३-२३ नाणेण जाणई भावे नाणेणं दंसणेणं च २०-१६ नाणं च दंसणं चेव २०-४८ नाणं च दंसणं चेव २८-२१ । नादंसणिस्स नाणं २-४४ २५-१० १-१८ १४-३६ ९-६१ १८-४५ २-७ ११-१२ १३-१८ ३२-१४ १-२५ ३२-५ २५-११ २५-३१ ३५-८ २७-१२ २-११ १०-३१ ८-८ १-३४ १-३३ १३-३० १४-४८ ३२-२ ३३-२ २०-३ १८-३० ३३-४ २८-३५ २२-३६ २८-२ २८-३ २८-३०

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326