Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२४५ दुविहा तेउजीवा य, सुहुमा बायरा तहा ।
पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ १०८ ॥ तेजोजीवाः सूक्ष्मास्तथा बादराश्च, ते पुनः पर्याप्ताऽपर्याप्तभेदेन द्विविधाः सन्ति । सूक्ष्मा अग्निजीवाः पर्याप्ता अपर्याप्ताश्च वर्तन्ते ॥ १०८ ॥
बायरा जे उ पज्जत्ता, णेगहा ते वियाहिया ।
इंगाले मुम्मुरे अगणी, अच्चि जाला तहेव य ॥१०९ ॥ ये बादराः पर्याप्ता अग्निजीवास्तेऽनेकधा व्याख्याताः । अङ्गारः प्रज्ज्वलितेन्धन खण्डरूपः, मुर्मुरो भस्ममिश्रिताग्निकणरूपोऽग्निः अग्निश्चोक्तभेदादतिरिक्तः, अर्चिः प्रदीपादेः शिखा, ज्वाला छिन्नमूला या ज्वालोपरिष्टात् स्फुरन्ती दृश्यते, तथैवेति पादपूरणे ॥१०९ ॥
उक्का विज्जू य बोधव्वा, णेगहा एवमाइआ।
एगविहं अणाणत्ता, सुहुमा ते वियाहिया ॥११०॥ उल्काग्निस्तारावदाकाशात्पतन् यो दृश्यते, विद्युत्तडिदग्निः, एवमादिका अनेकधा अग्निजीवा बोधव्याः । तेऽग्नयः सूक्ष्मा एकविधा एव, अनानात्वा व्याख्याताः ॥ ११० ॥
सुहमा सव्वलोगंमि, लोगदेसे य बायरा ।
एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१११ ॥ सूक्ष्माग्निजीवाः सर्वस्मिश्चतुर्दशरज्ज्वात्मके लोके सन्ति, बादरा अग्निकायजीवा लोकदेशे, चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे सार्धद्वितीयद्वीपे सन्ति, इति क्षेत्रविभाग उक्तः । इतोऽनन्तरं तेषामग्निकायजीवानां चतुर्विधं कालविभागं वक्ष्ये ॥१११ ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिई पडुच्च साईया, सपज्जवसियावि य ॥११२ ॥ अग्निकायजीवाः सन्ततिं प्राप्याऽनादिका-आदिरहितास्तथाऽपर्यवसिताः, स्थिति प्रतीत्यायुराश्रित्य सादिका:-सपर्यवसिता अपि अन्तेनापि सहिता वर्तन्ते ॥ ११२ ॥
-तिन्नेव अहोरत्ता, उक्कोसेण वियाहिया ।
आउठिई तेऊणं, अंतोमुहुत्तं जहन्निया ॥ ११३ ॥ तेजसां-तेजोजीवानामुत्कृष्टेन त्रीण्यहोरात्राण्यायुःस्थितिर्व्याख्याता, जघन्यिका चायु:- स्थितिरन्तर्मुहूर्तं ज्ञेयेत्यर्थः ॥११३ ॥
૧૭

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326