Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२५४]
[ उत्तराध्ययनसूत्रे-भाग-२ इति सप्तनरकपृथ्वीनां स्वरूपमुक्त्वाऽथ नामान्याह
धम्मा वंसगा सेला, तहा अंजणरिट्ठगा ।
मघा माघवई चेव, णारया य पुणो भवे ॥१५८ ॥ धम्मा प्रथमा पृथ्वी १, द्वितीया वंशका २, तृतीया शैला ३, तथा चतुर्थ्यञ्जना ४, अरिष्टा पञ्चमी ५, मघा षष्ठी ६, माघवती सप्तमी ७ । अत्र वासिनो नारकाः सप्तधा भवेयुः ॥१५८ ॥
रयणाइ गुत्तओ चेव, तहा धम्माइ णामओ।
इइ नेरईया एए, सत्तहा परिकित्तिया ॥ १५९ ॥ रत्नप्रभादयो गोत्रतो ज्ञेयाः, तथा धर्मादयो नामतो ज्ञेयाः, इत्यमुना प्रकारेणैते नैरयिकाः सप्तधा परिकीर्तिताः ॥ १५९ ॥ अत्र क्षेत्रविभागमाह
लोगस्स एगदेसंमि, ते सव्वे उ वियाहिया ।
इत्तो कालविभागंतु, तेसिं वुच्छं चउव्विहं ॥१६० ॥ ते सर्वे नारका लोकस्यैकदेशे व्याख्याताः, अन्यत्र सर्वत्र न सन्तीत्यर्थः । 'इत्तो' इतोऽनन्तरं तेषां नारकाणां चतुर्विधं कालविभागं वक्ष्ये ॥ १६० ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य ॥१६१॥ सन्ततिं प्राप्य प्रवाहमाश्रित्य ते नारका अनादयोऽपर्यवसिताश्चापि । स्थिति कायस्थितिमाश्रित्य सादयः सपर्यवसिताश्चापि वर्तन्ते ॥ १६१ ॥
सागरोवममेगं तु, उक्कोसेण वियाहिया ।
पढमाए जहन्नेणं, दसवाससहस्सिया ॥ १६२ ॥ प्रथमायां नरकपृथिव्यां रत्नप्रभायामुत्कृष्टेन त्रयोदशे प्रस्तटे एकं सागरोपमायुःस्थितिर्व्याख्याता, जघन्येन दशवर्षसहस्रिकायुःस्थितिर्व्याख्याता ॥ १६२ ॥
तिन्नेव सागराउ, उक्कोसेण वियाहिया ।
दोच्चाए जहन्नेणं, एगं तु सागरोवमं ॥ १६३ ॥ द्वितीयायां नरकपृथिव्यां शर्कराभायामन्तिमे प्रस्तटे नारकाणामुत्कृष्टत्वेन त्रीणि सागरोपमाण्यायुःस्थितिर्व्याख्याता । जघन्येन त्वेकं सागरोपममायुःस्थितिर्व्याख्याता ॥१६३॥

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326