Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२६७ ___ज्योतिष्काणां चन्द्रार्काणां देवानामेकं पल्योपमं वर्षलक्षण साधिकमुत्कृष्टायुः स्थितिर्व्याख्याता, पुनर्जघन्यिकायुःस्थितिः पल्योपमस्याष्टमो भागो भवति ॥ २२३ ॥
दो चेव सागराइं, उक्कोसेण 'ठिई भवे ।
सोहम्मंमि जहन्नेणं, एगं च पलिओवमं ॥२२४ ॥ सौधर्मदेवलोके द्वे सागरोपमे उत्कृष्टायुःस्थितिः, जघन्येनैकं पल्योपममायु:स्थितिज्ञेया ॥२२४ ॥
सागरा साहिया दुनि, उक्कोसेण लिई भवे ।
ईसाणंमि जहन्नेणं, साहियं पलिओवमं ॥२२५ ॥ ईशाने-ईशानदेवलोके उत्कृष्टेन द्वे सागरोपमे साधिके आयुःस्थितिर्भवेत् । जघन्यतस्तु तत्रायुःस्थितिः साधिकं पल्योपममस्ति ॥ २२५ ॥
सागराणि य सत्तेव, उक्कोसेण ठिई भवे ।
सणंकुमारे जहन्नेणं, दुनिओ सागरोवमा ॥ २२६ ॥ सनत्कुमारे उत्कृष्टेन सप्तैव सागरोपमाण्यायुःस्थितिर्भवेत् । जघन्येन द्वे सागरोपमे आयुःस्थितिः ॥ २२६ ॥
साहिया सागरा सत्त, उक्कोसेण ठिई भवे ।
माहिदमि जहन्नेणं, साहिया दुन्नि सागरा ॥ २२७ ॥ माहेन्दे देवलोके साधिकानि सप्तसागरोपमाण्युत्कृष्टेनायुःस्थितिर्भवेत् । जघन्येन साधिके द्वे सागरोपमे आयुःस्थितिः ॥ २२७ ॥
दसेव य सागराओ, उक्कोसेण ठिई भवे । ।
बंभलोगे जहन्नेणं, सत्तओ सागरोवमा ॥२२८ ॥ ब्रह्मदेवलोके दशसागरोपमाण्युत्कृष्टेनायुःस्थितिर्भवेत् । जघन्येन सप्तसागरोपमाणि स्थितिर्भवेत् ॥ २२८ ॥
चउद्दस सागराइं, उक्कोसेण ठिई भवे ।
लंतगंमि जहन्नेणं, दस उ सागरोवमा ॥ २२९ ॥ लान्तकदेवलोके उत्कृष्टेन चतुर्दशसागरोपमाण्यायुःस्थितिर्भवेत् । जघन्यतो दशसागरोपमाण्यायुःस्थितिर्भवेत् ॥ २२९ ॥ १वियाहिया-अन्यसंस्करणे ॥

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326