________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२६७ ___ज्योतिष्काणां चन्द्रार्काणां देवानामेकं पल्योपमं वर्षलक्षण साधिकमुत्कृष्टायुः स्थितिर्व्याख्याता, पुनर्जघन्यिकायुःस्थितिः पल्योपमस्याष्टमो भागो भवति ॥ २२३ ॥
दो चेव सागराइं, उक्कोसेण 'ठिई भवे ।
सोहम्मंमि जहन्नेणं, एगं च पलिओवमं ॥२२४ ॥ सौधर्मदेवलोके द्वे सागरोपमे उत्कृष्टायुःस्थितिः, जघन्येनैकं पल्योपममायु:स्थितिज्ञेया ॥२२४ ॥
सागरा साहिया दुनि, उक्कोसेण लिई भवे ।
ईसाणंमि जहन्नेणं, साहियं पलिओवमं ॥२२५ ॥ ईशाने-ईशानदेवलोके उत्कृष्टेन द्वे सागरोपमे साधिके आयुःस्थितिर्भवेत् । जघन्यतस्तु तत्रायुःस्थितिः साधिकं पल्योपममस्ति ॥ २२५ ॥
सागराणि य सत्तेव, उक्कोसेण ठिई भवे ।
सणंकुमारे जहन्नेणं, दुनिओ सागरोवमा ॥ २२६ ॥ सनत्कुमारे उत्कृष्टेन सप्तैव सागरोपमाण्यायुःस्थितिर्भवेत् । जघन्येन द्वे सागरोपमे आयुःस्थितिः ॥ २२६ ॥
साहिया सागरा सत्त, उक्कोसेण ठिई भवे ।
माहिदमि जहन्नेणं, साहिया दुन्नि सागरा ॥ २२७ ॥ माहेन्दे देवलोके साधिकानि सप्तसागरोपमाण्युत्कृष्टेनायुःस्थितिर्भवेत् । जघन्येन साधिके द्वे सागरोपमे आयुःस्थितिः ॥ २२७ ॥
दसेव य सागराओ, उक्कोसेण ठिई भवे । ।
बंभलोगे जहन्नेणं, सत्तओ सागरोवमा ॥२२८ ॥ ब्रह्मदेवलोके दशसागरोपमाण्युत्कृष्टेनायुःस्थितिर्भवेत् । जघन्येन सप्तसागरोपमाणि स्थितिर्भवेत् ॥ २२८ ॥
चउद्दस सागराइं, उक्कोसेण ठिई भवे ।
लंतगंमि जहन्नेणं, दस उ सागरोवमा ॥ २२९ ॥ लान्तकदेवलोके उत्कृष्टेन चतुर्दशसागरोपमाण्यायुःस्थितिर्भवेत् । जघन्यतो दशसागरोपमाण्यायुःस्थितिर्भवेत् ॥ २२९ ॥ १वियाहिया-अन्यसंस्करणे ॥