________________
२६८]
[उत्तराध्ययनसूत्रे-भाग-२ सत्तरस सागराइं, उक्कोसेण ठिई भवे ।
महासुक्के जहन्नेणं, चउद्दस सागरोवमा ॥ २३० ॥ महाशुक्रे देवलोके उत्कृष्टेन सप्तदश सागरोपमाण्यायुःस्थितिः, जघन्येन चतुर्दशसागरोपमाण्यायुःस्थितिर्भवेत् ॥ २३० ॥
अट्ठारस सागराइं, उक्कोसेण ठिई भवे ।
सहस्सारे जहन्नेणं, सत्तरस सागरोवमा ॥ २३१ ॥ सहस्रारे देवलोकेऽष्टादशसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत् । जघन्यतः सप्तदश सागरोपमाण्यायुःस्थितिर्भवेत् ॥ २३१ ॥
सागरा अउणवीसं तु, उक्कोसेण ठिई भवे ।
आणयंमि जहन्नेणं, अट्ठारस सागरोवमा ॥ २३२ ॥ आनते देवलोके एकोनविंशतिसागरोपमाण्युत्कृष्टेनायुःस्थितिर्भवेत् । तथा जघन्येनाष्टादशसागरोपमाण्यायुःस्थितिर्भवेत् ॥ २३२ ॥
वीसं तु सागराइं, उक्कोसेण ठिई भवे ।
पाणयंमि जहन्नेणं, सागरा अउणवीसई ॥२३३ ।। प्राणतदेवलोके उत्कृष्टेन विंशतिसागरोपमाण्यायुःस्थितिर्भवेत् । तथा जघन्येनैकोनविंशतिः सागरोपमाण्यायुःस्थितिर्भवेत् ॥ २३३ ॥
सागरा इक्वीसं तु, उक्कोसेण ठिई भवे ।
आरणंमि जहन्नेणं, वीसई सागरोवमा ॥२३४ ॥ आरणे देवलोके एकविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः, जघन्येन तु विंशतिसागरोपमाण्यायुःस्थितिर्भवेत् ।। २३४ ॥
बावीससागराइं, उक्कोसेण ठिई भवे ।
अच्चुयंमि जहन्नेणं सागरा इक्कवीसई ॥ २३५ ॥ अच्युते देवलोके द्वाविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत् । जघन्यतस्त्वेकविंशतिसागरोपमाण्युःस्थितिर्भवेत् ॥ २३५ ॥ अथ नवग्रैवेयकाणामायुःस्थितिरुच्यते
तेवीससागराइं, उक्कोसेण ठिई भवे । पढमंमि जहन्नेणं, बावीसं सागरोवमा ॥ २३६ ॥