Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२६८]
[उत्तराध्ययनसूत्रे-भाग-२ सत्तरस सागराइं, उक्कोसेण ठिई भवे ।
महासुक्के जहन्नेणं, चउद्दस सागरोवमा ॥ २३० ॥ महाशुक्रे देवलोके उत्कृष्टेन सप्तदश सागरोपमाण्यायुःस्थितिः, जघन्येन चतुर्दशसागरोपमाण्यायुःस्थितिर्भवेत् ॥ २३० ॥
अट्ठारस सागराइं, उक्कोसेण ठिई भवे ।
सहस्सारे जहन्नेणं, सत्तरस सागरोवमा ॥ २३१ ॥ सहस्रारे देवलोकेऽष्टादशसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत् । जघन्यतः सप्तदश सागरोपमाण्यायुःस्थितिर्भवेत् ॥ २३१ ॥
सागरा अउणवीसं तु, उक्कोसेण ठिई भवे ।
आणयंमि जहन्नेणं, अट्ठारस सागरोवमा ॥ २३२ ॥ आनते देवलोके एकोनविंशतिसागरोपमाण्युत्कृष्टेनायुःस्थितिर्भवेत् । तथा जघन्येनाष्टादशसागरोपमाण्यायुःस्थितिर्भवेत् ॥ २३२ ॥
वीसं तु सागराइं, उक्कोसेण ठिई भवे ।
पाणयंमि जहन्नेणं, सागरा अउणवीसई ॥२३३ ।। प्राणतदेवलोके उत्कृष्टेन विंशतिसागरोपमाण्यायुःस्थितिर्भवेत् । तथा जघन्येनैकोनविंशतिः सागरोपमाण्यायुःस्थितिर्भवेत् ॥ २३३ ॥
सागरा इक्वीसं तु, उक्कोसेण ठिई भवे ।
आरणंमि जहन्नेणं, वीसई सागरोवमा ॥२३४ ॥ आरणे देवलोके एकविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः, जघन्येन तु विंशतिसागरोपमाण्यायुःस्थितिर्भवेत् ।। २३४ ॥
बावीससागराइं, उक्कोसेण ठिई भवे ।
अच्चुयंमि जहन्नेणं सागरा इक्कवीसई ॥ २३५ ॥ अच्युते देवलोके द्वाविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत् । जघन्यतस्त्वेकविंशतिसागरोपमाण्युःस्थितिर्भवेत् ॥ २३५ ॥ अथ नवग्रैवेयकाणामायुःस्थितिरुच्यते
तेवीससागराइं, उक्कोसेण ठिई भवे । पढमंमि जहन्नेणं, बावीसं सागरोवमा ॥ २३६ ॥

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326