Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२६६ ]
[ उत्तराध्ययनसूत्रे-भाग-२
सव्वट्टसिद्धगा चेव, पंचहाणुत्तरा सुरा । इइ वेमाणिया एए, गहा एवमाईओ ॥ २९८ ॥
विजया विजयविमानवासिनः, विजयन्ते समस्तविघ्नहेतूनिति विजया इति व्युत्पत्तिः । तथा वैजयन्ताः, एवं जयन्तास्तथाऽपराजिताः, अपरैरन्यैरभ्युदयविघ्नहेतुभिः शत्रुभिरजिता अपराजिताः । पुनः सर्वार्थसिद्धकाः, सर्वेऽर्थाः सिद्धा इव सिद्धा येषां ते सर्वार्थसिद्धाः, सर्वार्थसिद्धा एव सर्वार्थसिद्धकाः इत्यमुना प्रकारेणैते पञ्चधा अनुत्तरदेवाः । एवमादिका व्याख्याता द्वादशदेवलोकभवा नवग्रैवेयकभवाः पञ्चानुत्तरभवाः सुरा एवमादयो ज्ञेयाः । चतुरशीतिलक्षाणि सप्तनवतिसहस्राणि तथा त्रयोविंशतिरेतत्प्रमाणम्, सर्वविमानापेक्षयानेकविधा आख्याताः ॥ २१७-२१८ ॥
लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया ।
इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ २१९ ॥
ते सर्वे देवा लोकस्यैकदेशे परिकीर्तिताः, इतोऽनन्तरं कालविभागं तु तेषां देवानां चतुर्विधं वक्ष्ये ॥ २१९ ॥
संत पप्पाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य ॥ २२० ॥
सन्ततिं प्राप्य ते देवा अनादयोऽपर्यवसिता अपि, स्थितिं कायस्थितिं प्रतीत्य सादयः सपर्यवसिताश्चापि वर्तन्ते ॥ २२० ॥
साहियं सागरं इक्कं, उक्कोसेण ठिई भवे ।
भोमिज्जाणं जहन्त्रेणं, दसवाससहस्सिया ॥ २२१ ॥
'भोमिज्जाणं' इति भवनपतीनां देवानामुत्कृष्टेनायुः स्थितिः साधिकं सागरोपमं वर्तते । जघन्येन दशवर्षसहस्त्रिका स्थितिर्व्याख्याता ।। २२१ ॥
पलिओवममेगं तुं, उक्कोसेण ठिई भवे ।
वंतराणं जहन्नेणं, दसवाससहस्सिया ।। २२२ ॥ व्यन्तराणामुत्कृष्टेनैकं पल्योपममायुः स्थितिर्भवेत्, तु पुनर्व्यन्तराणां जघन्येन दशवर्षसहस्रिका भवेत् ॥ २२२ ॥
पलिओवमं तु एगं, वासलक्खेण साहियं । पलिओवमट्टभागो, जोइसेसु जहन्निया ॥ २२३ ॥

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326