Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२६४]
[उत्तराध्ययनसूत्रे-भाग-२ व्यन्तरा अष्टविधा:-पिशाचाः १, भूताः २, यक्षाः ३, राक्षसाः ४, किन्नराः च ५, किंपुरुषाः ६, महोरगाः ७, गन्धर्वाः, एवमष्टप्रकारा व्यन्तरा ज्ञेयाः ॥२०९ ॥ अथ ज्योतिष्काणां भेदान्नामत आह
चंदसूरा य नक्खत्ता, गहा तारगणा तहा ।
'ठिया विचारिणो चेव, पंचहा जोइसालया ॥२१०॥ ज्योतिरालयाः, ज्योतिरालयो-गृहं येषां ते ज्योतिरालया ज्योतिष्का देवाः पञ्चधा सन्तीति शेषः, ते ज्योतिष्का देवाः 'ठिया' इति स्थिरा मनुष्यक्षेत्राहियोतिष्कास्ते च स्थिरा अचलस्वभावाः, मनुष्यक्षेत्रान्तर्वतिनो हि मेरुपर्वतस्य नित्यं प्रादक्षिण्यचारिणस्ते पञ्चधा ज्योतिष्का ज्ञेयाः। ते चाऽमी-चन्द्राः १, सूर्याश्च २, नक्षत्राणि ३, ग्रहा ४,स्तारगणाः ५, प्रकीर्णकतारकसमूहास्तथा ज्ञेयाः ॥२१० ॥ अथ वैमानिकानां भेदानाह
वेमाणिया उजे देवा, दुविहा ते वियाहिया ।
कप्पोवगा य बोधव्वा, कप्पाईया तहेव य ॥२११ ॥ तु पुनर्वैमानिका ये देवास्ते द्विविधा व्याख्याताः । कल्पा देवलोकास्तानुपगच्छन्तीत्युत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोपगा द्वादशदेवलोकस्थाः कल्पोपगाः, च पुनस्तथैव कल्पातीताः, कल्पानतीता इति कल्पातीताः, नवग्रैवेयकपञ्चानुत्तरविमानस्थाः । एवं वैमानिका द्विप्रकारा ज्ञातव्याः ॥ २११ ॥
अथ कल्पोपगतानां नामान्याहकप्पोवगा बारसहा, सोहम्मीसाणगा तहा । सणंकुमारमाहिंदा, बंभलोगा य लांतगा ॥२१२ ॥ महासुक्का सहस्सारा, आणया पाणया तहा । -
आरणा अच्चुया चेव, इइ कप्पोवगा सुरा ॥२१३ ॥ युग्मम् ॥
कल्पोपगा द्वादशधा, सुधर्मानामेन्द्रस्य सभाऽस्मिन्नस्तीति सौधर्मः प्रथमकल्पः, एवमीशानो द्वितीयकल्पः, सौधर्मे श्वेशानश्च सौधर्मेशानौ, तौ गच्छन्ति प्राप्नुवन्तीति सौधर्मेशानगाः, तथा पुनः सनत्कुमारदेवलोके भवाः सानत्कुमारा: महेन्द्रे भवा माहेन्द्राः सनत्कुमाराश्च माहेन्द्राश्च सनत्कुमारमाहेन्द्राः, पुनर्ब्राह्मलोका ब्रह्मलोके भवाः, च पुनर्लान्तनामानं कल्पं गच्छन्तीति प्राप्नुवन्तीति लान्तगाः ॥२१२ ॥ १दिसा-अन्यसंस्करणे ॥

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326