Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२६३ सम्मूर्छिमगर्भजमनुष्याणां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवन्ति ॥ २०५ ॥ अथ देवानाह
देवा चउव्विहा वुत्ता, ते मे कित्तयओ सुण ।
भोमिज्जवाणमंतर - जोइसवेमाणिया तहा ॥२०६॥ देवाश्चतुर्विधा उक्ताः, तान् भेदान् कीर्तयतो 'मे' मम त्वं श्रृणु । भौमेयका व्यन्तरा ज्योतिष्कास्तथा वैमानिकाः, । भूमौ भवा भौमेयका भवनवासिनो देवाः, रत्नप्रभायाः पृथ्व्या अशीतिसहस्रोत्तरयोजनलक्षपिण्डाया उपर्येकं योजनसहस्रमवगाह्याधश्चैकं योजनसहस्त्रं मुक्त्वा मध्येऽष्टसप्ततिसहस्रोत्तरयोजनलक्षे भवनवासिनां चमरेन्द्रादिदेवानां भवनानि सन्ति । १ । वाणमंतरत्ति' आर्षत्वाद्विविधान्यन्तराणि निवासस्थानानि गिरिकन्दरविवरादीनि येषां ते व्यन्तराः २ । ज्योतयन्तीति ज्योतीषि विमानानि, तन्निवासिनो देवा ज्योतिष्काः ३ । विशेषेण मानयन्त्युपभुञ्जन्ति सुकृतिनो यानीति विमानानि, तेषु भवा वैमानिकाः ४ । तथेति समुच्चये ॥२०६ ॥ तेषामेवोत्तरभेदानाह
दसहा उ भवणवासी, अट्ठहा वणचारिणो ।
पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०७॥ दशधैव भवनवासिनः, तुशब्द एवार्थे , अष्टधा वनचारिणः, वनेषु क्रीडारसेन चरितुं शीलं येषां ते वनचारिणो व्यन्तराः । पञ्चधा ज्योतिष्कास्तथा वैमानिका द्विविधाः ॥२०७॥
तानेव नामत आहअसुरा १ नाग २ सुवन्ना ३, विज्जू ४ अग्गी य ५ आहिया । दीवो ६ दहि ७ दिसा ८ वाया ९, थणिया १० भवणवासिणो ॥२०८ ॥
__ एते भुवनवासिनः कुमारशब्दान्ता उच्यन्ते । यतो ह्येते कुमारवद्वेषभाषाशस्त्रयानवाहनक्रीडनानि कुर्वन्ति । अत एते सर्वे दशापि कुमारान्ताः, तद्यथा-असुरकुमारनागकुमारसुवर्णकुमारविद्युत्कुमाराग्निकुमारद्वीपकुमारोदधिकुमारदिक्कुमारवायुकुमारस्तनितकुमाराः, एते नामत आख्याताः ॥ २०८ ॥
अथ व्यन्तरभेदानां नामान्याहपिसाय १ भूया २ जक्खा य ३, रक्खसा ४ किन्नरा य ५ किंपुरिसा ६ । महोरगा ७ गंधव्वा ८, अट्ठविहा वाणमंतरा ॥ २०९ ॥

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326