________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२६३ सम्मूर्छिमगर्भजमनुष्याणां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवन्ति ॥ २०५ ॥ अथ देवानाह
देवा चउव्विहा वुत्ता, ते मे कित्तयओ सुण ।
भोमिज्जवाणमंतर - जोइसवेमाणिया तहा ॥२०६॥ देवाश्चतुर्विधा उक्ताः, तान् भेदान् कीर्तयतो 'मे' मम त्वं श्रृणु । भौमेयका व्यन्तरा ज्योतिष्कास्तथा वैमानिकाः, । भूमौ भवा भौमेयका भवनवासिनो देवाः, रत्नप्रभायाः पृथ्व्या अशीतिसहस्रोत्तरयोजनलक्षपिण्डाया उपर्येकं योजनसहस्रमवगाह्याधश्चैकं योजनसहस्त्रं मुक्त्वा मध्येऽष्टसप्ततिसहस्रोत्तरयोजनलक्षे भवनवासिनां चमरेन्द्रादिदेवानां भवनानि सन्ति । १ । वाणमंतरत्ति' आर्षत्वाद्विविधान्यन्तराणि निवासस्थानानि गिरिकन्दरविवरादीनि येषां ते व्यन्तराः २ । ज्योतयन्तीति ज्योतीषि विमानानि, तन्निवासिनो देवा ज्योतिष्काः ३ । विशेषेण मानयन्त्युपभुञ्जन्ति सुकृतिनो यानीति विमानानि, तेषु भवा वैमानिकाः ४ । तथेति समुच्चये ॥२०६ ॥ तेषामेवोत्तरभेदानाह
दसहा उ भवणवासी, अट्ठहा वणचारिणो ।
पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०७॥ दशधैव भवनवासिनः, तुशब्द एवार्थे , अष्टधा वनचारिणः, वनेषु क्रीडारसेन चरितुं शीलं येषां ते वनचारिणो व्यन्तराः । पञ्चधा ज्योतिष्कास्तथा वैमानिका द्विविधाः ॥२०७॥
तानेव नामत आहअसुरा १ नाग २ सुवन्ना ३, विज्जू ४ अग्गी य ५ आहिया । दीवो ६ दहि ७ दिसा ८ वाया ९, थणिया १० भवणवासिणो ॥२०८ ॥
__ एते भुवनवासिनः कुमारशब्दान्ता उच्यन्ते । यतो ह्येते कुमारवद्वेषभाषाशस्त्रयानवाहनक्रीडनानि कुर्वन्ति । अत एते सर्वे दशापि कुमारान्ताः, तद्यथा-असुरकुमारनागकुमारसुवर्णकुमारविद्युत्कुमाराग्निकुमारद्वीपकुमारोदधिकुमारदिक्कुमारवायुकुमारस्तनितकुमाराः, एते नामत आख्याताः ॥ २०८ ॥
अथ व्यन्तरभेदानां नामान्याहपिसाय १ भूया २ जक्खा य ३, रक्खसा ४ किन्नरा य ५ किंपुरिसा ६ । महोरगा ७ गंधव्वा ८, अट्ठविहा वाणमंतरा ॥ २०९ ॥