Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२५९ सन्ततिं प्राप्य ते स्थलचरा अनादयोऽपर्यवसिताश्चापि, स्थिति-भवस्थिति प्रतीत्याश्रित्य सादयः सपर्यवसिताश्चापि वर्तन्ते ॥ १८५ ॥
पलिओवमाइं तिन्नेओ, उक्कोसेण वियाहिया।
आउठिई थलयराणं, अंतोमुहुत्तं जहन्नियं ॥ १८६ ॥ स्थलचराणामुत्कृष्टेन त्रीणि पल्योपमान्यायुःस्थितिर्व्याख्याता । जघन्यतः स्थलचराणामन्तर्मुहूर्तमायुःस्थितिः ॥ १८६ ॥
अथ स्थलचरा मृत्वा स्थलचरेष्वेवोत्पद्यन्ते तदा कियत्कालेनोत्पद्यन्ते ? तां कायस्थितिमाह
पलिओवमाई तिन्नेओ, उक्कोसेणं तु साहिया।
पुव्वकोडीपुहुत्तेणं, अंतोमुहुत्तं जहन्निया ॥ १८७ ॥ स्थलचराणां स्वकीये काये एव समुत्पद्यमानानां त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वेन साधिकान्युत्कृष्टेन कायस्थितिर्व्याख्याता । जघन्यिका कायस्थितिस्तेषामन्तर्मुहूर्तमेवोक्ता । यतो हि त्रिपल्योपमायुषः स्थलचराः पूर्वकोट्यायुषां सप्ताष्टभवग्रहणानि कुर्वन्ति, पञ्चेन्द्रियतिरश्चामधिकनिरन्तरभवस्याऽसम्भवोऽस्ति ॥ १८७ ॥
अथ कालान्तरमाह
कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहुत्तं जहन्नियं ॥१८८ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ।
संठाणभेयओ वावि, विहाणाइं सहस्ससो॥१८९॥युग्मम् स्थलचराणां स्वकीये काये त्यक्ते सति वनस्पत्यादिमध्ये उत्पद्यते चेत्स्थलचरेषु पुनरायाति, तदोत्कृष्टमनन्तकालस्यान्तरं भवति । जघन्यतश्चान्तर्मुहूर्तकालस्यान्तरं भवति ॥१८८ ॥ एतेषां स्थलचराणां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानभेदतश्चापि सहस्रशो विधानानि भेदाः ॥१८९ ॥
अथ खेचरभेदानाहचम्मे उ लोमपक्खी य, तइया समुग्गपक्खी य । विययपक्खी य बोधव्वा, पक्खिणो य चऊव्विहा ॥१९० ॥
पक्षिणश्चतुर्विधा बोधव्याः, चर्मपक्षिणश्चर्मचटिकाद्याः, रोमपक्षिणो राजहंसाद्याः, समुद्गपक्षिणः समुद्गकाकारपक्षयुक्ता मानुषोत्तरपर्वताबहिर्वर्तिनः, विततपक्षिणो ये सर्वदा विस्तारितपक्षा एव तिष्ठन्ति ॥१९०॥

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326