Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 268
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम्] [२५५ सत्तेव सागराऊ, उक्कोसेण वियाहिया । तइयाए जहन्नेणं, तिन्नेव सागरोवमा ॥ १६४ ॥ तृतीयायां नरकपृथिव्यां वालुकाप्रभायामन्तिमे प्रस्तटे उत्कृष्टतः सप्तसागरोपमाण्यायु:- स्थितिर्व्याख्याता, जघन्यतस्त्रीणि सागरोपमाणि स्थितिर्व्याख्याता ॥१६४ ॥ दससागरोवमाओ, उक्कोसेण वियाहिया । चउत्थीए जहन्नेणं, सत्तेव सागरोवमा ॥ १६५ ॥ चतुर्थ्यां नरकपृथिव्यां पङ्कप्रभायामन्त्ये प्रस्तटे उत्कृष्टेन दशसागरोपमाणि स्थितिर्व्याख्याता । जघन्येन सप्तसागरोपमाण्यायुःस्थितिः कथिता ॥ १६५॥ सत्तरस सागराओ, उक्कोसेण वियाहिया । पंचमाए जहन्नेणं, दस उ सागरोवमा ॥ १६६ ॥ पञ्चमायां नरकपृथिव्यां धूमप्रभायामन्त्ये प्रस्तटे सप्तदशसागरोपमाण्यायुःस्थितिर्व्याख्याता । जघन्येन तु दशसागरोपमाण्यायुःस्थितिर्व्याख्याता ॥१६६ ॥ बावीससागराओ, उक्कोसेण वियाहिया । छट्ठीए जहन्नेणं, सत्तरससागरोवमा ॥ १६७ ॥ षष्ठ्यां नरकपृथिव्यां तमःप्रभायामन्त्ये प्रस्तटे उत्कृष्टेन द्वाविंशतिसागरोपमाण्यायु:स्थितिर्व्याख्याता । जघन्येन सप्तदशसागरोपमाण्यायुःस्थितिर्व्याख्याता ॥ १६७ ॥ तित्तीससागराओ, उक्कोसेण वियाहिया । . सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥१६८॥ सप्तम्यां नरकपृथिव्यां तमस्तमःप्रभायामन्त्ये प्रस्तटे उत्कृष्टेन त्रयस्त्रिंशत्सागरोपमाण्यायुःस्थितिर्व्याख्याता । जघन्येन द्वाविंशतिसागरोपमाण्यायुःस्थितिर्व्याख्याता ॥१६८॥ जा चेव आउठिई, नेईयाणं वियाहिया । सा तेसिं कायठिई, जहन्नुक्कोसिया भवे ॥१६९ ॥ नारकाणां या जघन्योत्कृष्टत आयुःस्थितिर्व्याख्याता, सैव तेषां नारकाणां कायस्थितिर्जघन्योत्कृष्टतश्च व्याख्याता । यतो हि नारको जीवो मृत्वा पुनर्नरकभूमौ नोत्पद्यते, अन्यत्र गर्भजपर्याप्तसङ्ख्येयवर्षायुष्केषूत्पद्यते, पश्चान्ननरके उत्पद्यते नोत्पद्यते च ॥१६९ ॥ अथ कालान्तरमाह अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नियं । विजढंमि सए काए, नेरड्याणं तु अंतरं ॥१७० ॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326