Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२५२]
[उत्तराध्ययनसूत्रे-भाग-२ अच्छिले माहए 'अच्छि, रोडए चित्तपत्तए ।
ओहिंजलिया जलकारी य, 'नीयया तंबगाइया ॥१४८॥ तिसृभिर्गाथाभिश्चतुरिन्द्रियजीवानां नामानि-अन्धिका, च पुनः पौत्तिका, मक्षिका तथा मशका, भ्रमरस्तथा कीट: पतङ्गश्च, तथा ढिङ्कुणस्तथा कुङ्कुणः, एते चतुरिन्द्रिया जन्तवः ॥१४६ ॥ पुनः कुर्कुटः, श्रृङ्गरीटी, नन्द्यावर्त्तः, वृश्चिकः, डोलः, भृङ्गरीटकः, वीरली अक्षिवेधकः ॥१४७ ॥ अक्षिलो मागधः, अक्षो रोडकश्चित्रपत्रा, उपधिजलकः, जलकारी, नीचकस्ताम्रकः ॥ १४८ ॥ एतानि देशीयनामानि तत्तद्देशप्रसिद्धानि ।
इइ चरिंदिया एए, णेगहा एवमाईओ।
लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया ॥१४९ ॥ इत्यमुना प्रकारेणैते चतुरिन्द्रिया एवमादिका अनेकधा सन्ति । ते सर्वे चतुरिन्द्रिया लोकस्य-चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे परिकीर्तिताः ॥ १४९ ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य ॥१५०॥ सन्तति प्राप्य ते जीवा अनादयस्तथाऽपर्यवसिताश्चापि, स्थिति-भवस्थिति कायस्थितिं च प्रतीत्य सादयः सपर्यवसिता अपि सन्ति ॥ १५० ॥
छच्चेव य मासाऊ, उक्कोसेण वियाहिया ।
चउरिदियआउठिई, अन्तोमुहुत्तं जहनिया ॥१५१ ॥ चतुरीन्द्रियाणामुत्कृष्टा षण्मासायुःस्थितिर्व्याख्याता, जघन्यिका चान्तर्मुहूर्तं स्थितिर्व्याख्याता ॥ १५१ ॥ भवस्थितिमुक्त्वा कायस्थितिमाह
संखेज्जकालमुक्कोसं, अन्तोमुहुत्तं जहन्निया ।
चउरिदियकायठिई, तं कायं तु अमुंचओ ॥१५२ ॥ चतुरिन्द्रियाणां स्वं कायममुञ्चतां पुनः पुनस्तत्रैवोत्पद्यमानानां सङ्ख्येयकालमुत्कृष्टा स्थितिरस्ति, जघन्यिका चान्तर्मुहूर्तं यावद्व्याख्याता ॥ १५२ ॥
अथ कालान्तरमाह___ अणंतकालमुक्कोसं, अन्तोमुहत्तं जहन्नियं ।
विजढंमि सए काए, अन्तरेयं वियाहियं ॥१५३ ॥ १ अच्छिरोडए विचित्ते चित्तपत्तए-अन्यसंस्करणे। २ नीया-अन्यसंस्करणे॥

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326