Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
[ २४३
३६,
जीवाजीवविभक्त्याख्यमध्ययनम् ]
१६, वज्रकन्दः १७, सूरणकन्दस्तथा १८ ॥ ९९ ॥ अश्वकर्णी कन्दो बोधव्यः १९, तथैव सिंहकर्णीकन्दः २०, मुसण्ढीकन्दः २१, हरिद्राकन्दः २२, चैवमादिका अनेकधाः कन्दजातयो ज्ञेयाः ।। ९९ ।। साधारणलक्षणमिदं
"" गूढसिरागं पत्तं सच्छीरं, जं च होइ निच्छीरं । जंपि य पणट्ठसंधि, अनंतजीवं वियाणाहि ॥ १ ॥”
एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया । सुमा सव्वलोगंमि, लोगदेसे य बायरा ॥ १०० ॥
सूक्ष्मा वनस्पतिकायजीवा एकविधा अनानात्वा व्याख्याताः, तत्र सूक्ष्मा वनस्पतिजीवा निगोदनामानः सर्वस्मिंश्चतुर्दशरज्ज्वात्मके लोके व्याप्ताः सन्तिः । बादरा वनस्पतिजीवा लोकदेशेऽभिव्याप्य स्थिताः सन्ति । कुत्रचित्प्रदेशे भवन्ति, कुत्रचित्प्रदेशे न भवन्तीत्यर्थः ॥ १०० ॥
संत पप्पऽणाईया, अपज्जवसियावि य ।
ठिइं पडुच्च साईया, सपज्जवसियावि य ॥ १०१ ॥
सन्ततिं प्राप्यैते वनस्पतिजीवा अनादयः पुनरपर्यवसिताः सन्ति । कायस्थितिं च प्रतीत्याश्रित्य सादिकाः सपर्यवसिताश्च सन्तीत्यर्थः ॥ १०१ ॥
दस चेव सहस्साई, वासाणुक्कोसिया भवे ।
वणसईण आउंतु, अंतोमुहुत्तं जहण्णिया ॥ १०२ ॥
वनस्पतीनां प्रत्येकवनस्पतिजीवानां वर्षाणां दश सहस्त्राण्युत्कुष्टायुः स्थितिर्भवेत् । जघन्यिका स्थितिश्चान्तर्मुहूर्तं भवेत् । साधारणानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिरस्ति, तस्मादत्र प्रत्येकवनस्पतिजीवानामेव स्थितिर्ज्ञेया ॥ १०२ ॥
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
कायठिई पणगाणं, तं कायं तु अमुंचओ ॥ १०३॥
पनकानां पनकोपलक्षितफूलणिवनस्पतिजीवानां तं स्वकीयं कायममुञ्चतां कायस्थितिरुत्कृष्टतोऽनन्तं कालं, जघन्यतश्चान्तर्मुहूर्तं कायस्थितिर्ज्ञेया । कोऽर्थः ? यदा हि पनकजीव: पनकाच्च्युत्वा पुनरनन्तरत्वेन पनकत्वे एवोत्पद्यते, तदैवमुत्कृष्टतोऽनन्तकालं तिष्ठति । जघन्यतोऽन्तर्मुहूर्तमेव तिष्ठतीति भावः । पनकानां चेह सामान्येन वनस्पतिजीवान्निगोदत्वेनोत्कृष्टतोऽनन्तकालमुच्यते, विशेषापेक्षया हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां वाऽसङ्ख्येयकालैवाऽवस्थितिः । उक्तं च भगवत्याम्
१ गूढशिराकं पत्रं, सक्षीरं यच्च भवति निक्षीरम् ।
यदपि प्रणष्टसन्धिकमनन्तं जीवं विजानाहि ॥ १ ॥

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326