Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२४९ इइ बेइंदिया एए, णेगहा एवमाइओ ।
लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ॥१३०॥ इत्यमुना प्रकारेणैते द्वीन्द्रिया एवमादयोऽनेकधा अनेकनामनो वर्तन्ते । सर्वे द्वीन्द्रिया जीवा लोकैकदेशे - चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे जलाश्रयादौ तिष्ठन्ति, सर्वत्र न व्याख्याताः सन्ति ॥ १३० ॥
संतई पप्पणाईया, अपज्जवसियावि य ।
ठिई पडुच्च साईया, सपज्जवसियावि य ॥१३१ ॥ ते द्वीन्द्रियाः सन्ततिं प्राप्य - प्रवाहमाश्रित्यानादयस्तथाऽपर्यवसिता अपि सन्ति । स्थितिं भवस्थिति कायस्थितिं च प्रतीत्य सादिकाः सपर्यवसिता अपि सन्ति ॥१३१॥ पूर्वं भवस्थिति वदति
वासाइं बारसे चेव, उक्कोसेण वियाहिया ।
बेइंदियआउठिई, अंतोमुहत्तं जहनिया ॥१३२ ॥ द्वीन्द्रियाणां द्वादशवर्षाण्यायुःस्थितिरुत्कृष्टा व्याख्यातास्ति, जघन्यतोऽन्तर्मुहूर्त, नवसमयादारभ्य किञ्चिदूनं घटिकाद्वयमायुषः स्थितिर्व्याख्याता ॥ १३२ ॥ अथ कायस्थितिमाह
संखिज्जकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं ।
बेइंदियकायठिई, तं कायं तुं अमुंचओ ॥१३३ ॥ द्वीन्द्रियजीवानां तं स्वकीयकायं द्वीन्द्रियकायममुञ्चतां कायस्थितिरुत्कृष्टा सङ्ख्येयकालं स्थितिः, जघन्यतोऽन्तर्मुहूर्त स्थितिरस्तीत्यर्थः ॥ १३३ ॥ अथ कालस्यान्तरमाह
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
बेइंदियजीवाणं, अंतरेयं वियाहियं ॥ १३४ ॥ द्वीन्द्रियजीवानां स्वकीययोनित्यागे सत्यपरस्मिन् काये उत्पद्य पुनर्दीन्द्रिययोनावेवोत्पद्यते, तदोत्कृष्टमन्तरमनन्तकालं, जघन्यतोऽन्तर्मुहूर्तं कालस्यान्तरं भवति । यदा हि द्वीन्द्रियो जीव वयोनेश्च्युत्वा वनस्पतावुत्पद्यते, तदानन्तं कालं तिष्ठति । ततोऽनन्तकालस्यान्तरं भनि । पश्चात्पुनःन्द्रियत्वे उत्पद्यते इत्यर्थः ॥ १३४ ॥
एएसि वनओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१३५ ॥

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326