Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२४२]
[ उत्तराध्ययनसूत्रे-भाग-२ तत्र साधारणशरीरवनस्पतिप्रत्येकशरीरवनस्पत्योर्मध्ये प्रत्येकवनस्पतिजीवास्त्वनेकथाः प्रकीर्तिताः, ते के ? उच्यन्ते-वृक्षाः सहकारादयः १, गुच्छा वृन्ताककण्टकारिकाद्याः २, गुल्मा नवमालतीप्रमुखाः ३, लताश्चम्पकाद्याः ४, वल्ल्यः कुष्माण्डाद्या: ५, तथा तृणाः कुशाद्याः ६ ॥ ९४ ॥
वलया पव्वया कुहणा, जलरुहा ओसही तहा।
हरियकाया बोधव्वा, पत्तेया इइ आहिआ॥९५॥ वलया नालिकेरकदल्याद्याः, इह तेषां शाखान्तराऽभावेन लतारूपत्वमुक्तम्, ७, पर्वजा ईक्ष्वाद्याः ८, कुहना भूमिस्फोटाद्याः ९, जलरुहाः कमलाद्याः १०, तथौषधयः शालिप्रमुखा ११, च पुनर्हरितकायाश्च तन्दुलीयकाद्याः १२, बोधव्या । इत्यमुना प्रकारेण प्रत्येकाः प्रत्येकवनस्पतिजीवा आख्याताः ॥ ९५ ॥ अथ चतसृभिर्गाथाभिः साधारणवनस्पतीनां नामान्याह
साहारणसरीरा उ, णेगहा ते पकित्तिया । आलुए मूलए चेव, सिंगबेरे तहेव य ॥ ९६ ॥ हरिलीसिरिली सिस्सिरिलि. जावईके य कंदली । पलंदूलसण कंदे य, कंदली य कुहुव्वए ॥ ९ ॥ लोहिणी हूयच्छी हूय, तुहग्गय तहेव य । कण्हे य वज्जकंदे य, कंदे सूरणए तहा ॥९८ ॥ अस्सकन्नी य बोधव्वा, सीहकन्नी तहेव य।
मुसंढी य हलिद्दे य, णेगहा एवमाइओ ॥ ९९ ॥ ये तु साधारणशरीराः साधारणवनस्पतिजीवा अनन्तकायवनस्पतिजीवास्तेऽप्यनेकधा अनेकप्रकाराः प्रकीर्तिताः, तेषां च मध्ये केषाञ्चित्प्रसिद्धानां नामान्याह-आलुकः, आलूपिण्डालुरक्तालुककन्दः १, तथा मूलकं प्रसिद्धं २, श्रृङ्गबेरकमाईकं ३, तथैव च ॥९६॥ हरिलीनामा कन्दः ४, सिरिलीनामा कन्दः ५, सिस्सिरिलीनामापि कन्दः ६, एते कन्दविशेषाः ।यावतिकोऽपि कन्दविशेष: ७, कन्दली कन्दः ८, पलाण्डुकन्दः ९, यो देशविशेषे मांसरूपः कन्दो भवति । लसूनकन्दस्तु प्रसिद्धः १०, कुहुव्रतकन्दलीकन्दोऽपि कन्दविशेषः ११, ॥९७ ॥लोहिनीकन्दः १२, हुताक्षीकन्दः१३, हूतकन्दः १४, तुहकन्दः १५, कृष्णकन्दः १ ओसहीतिणा-अन्यसंस्करणे, तत्र व्याख्या:-औषध्याः-फलपाकान्तास्तदूपाणि तृणानि औषधितृणानिशाल्यादीनि बृहद्वृत्त्यां प०६ ९२ A।

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326