Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
[ २३५
३६,
जीवाजीवविभक्त्याख्यमध्ययनम् ]
प्रपञ्चो विस्तारस्तत उन्मुक्ता भवप्रपञ्चोन्मुक्ता भवभ्रमणरहिता इत्यर्थः । पुनः कीदृशाः ? सिद्धिं वरगतिं गताः, सिद्धिनाम्नी प्रधानगतिं प्राप्ताः । अत्र हि सिद्धानां भवप्रपञ्चोन्मुक्ता इति विशेषणेनाऽचलस्वभाव उक्तोऽस्ति ॥ ६३ ॥
अथ सिद्धानां कियत्यवगाहना भवतीत्याह
उस्सेहो जस्स जो होइ, भवंमि चरमंमि य । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥ ६४ ॥
यस्य मनुष्यस्य चरमे भवेऽन्त्ये भवे मोक्षगमनार्हे जन्मनि यादृश उत्सेधो भवति, देहप्रमाणं भवति, ततो देहप्रमाणात्सिद्धानां मोक्षप्राप्तानां तृतीयभागहीनाऽवगाहना भवेत् ॥ ६४ ॥ अथ सिद्धानां कालत आह
गत्तेण य साईया, अपज्जवसियावि य ।
पुत्त्रेण अणाईया, अपज्जवसियावि य ॥ ६५ ॥
ते सिद्धा एकत्वेनैकस्य कस्यचिन्नामग्रहणापेक्षया सादिकाः, अमुको मुनिस्तदा सिद्ध इत्यादि सादिकाः सिद्धा भवन्ति । च पुनस्ते सिद्धा अपर्यवसिता - अन्तरहिताः, मोक्षगमनादनन्तरमन्त्रागमनाऽभावादन्तरहिताः, ते सिद्धाः पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयाऽनादयोऽनन्ताश्च ।। ६५ ॥
पुनस्तेषामेव स्वरूपमाह
अरूविणो जीवघणा, नाणदंसणसन्निया ।
अउलं सुहं संपत्ता, उवमा जस्स नत्थि उ ॥ ६६ ॥
ते सिद्धा अरूपिणो वर्तन्ते, रूपरहितत्वेन रसगन्धस्पर्शानामप्यभावः, लेश्यारहिता अपि । पुनः कीदृशाः सिद्धाः ? जीवघनाः, जीवाश्च ते घनाश्च जीवघनाः, जीवाः सच्चिदुपयोगयुक्ताः घना अन्तररहितत्वेन जीवप्रदेशमयाः, पुनः कीदृशाः ? ज्ञानदर्शनसंज्ञिताः, केवलज्ञानकेवलदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगवन्त इत्यर्थः । यतः - कर्मक्लेशविमोक्षाच्च मोक्षे सुखमनुत्तरम् ॥ ६६ ॥
अथ सिद्धानां क्षेत्रस्वरूपमाह
लोएगदेसे ते सव्वे, नाणदंसणसन्निया । संसारपारनिच्छिन्ना, सिद्धि वरगइं गया ॥ ६७ ॥
ते सिद्धाः सर्वलोकैकदेशे तिष्ठन्ति इत्यनेन "मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्पापवर्जिताः ।” इति सर्वगतत्वमतमपास्तम् । तथात्वे सति सर्वत्र वेदनादिप्रसङ्गात् । पुनः

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326