Book Title: Uttaradhyayan Sutram
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ ॥ श्री उत्तराध्ययन सूत्र - पंचमाध्ययनम् 1 || ॥ १८ ॥ १९ ॥ कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु । दुइओ मलं संचिणइ, सिंमुणागु व्व मट्टियं तओ पुट्ठो आयंकेणं, गिलाणो परितप्यई । पमीओ परलोगस्स, कम्माणुप्पेहि अप्पणो सुया में नरए ठाणा, असीलाणं च जा गई । बालाणं कुरकम्माणं, पगाढा जत्थ वेयणा तत्थोवाइयं ठाणं, जहा मेयमणुस्सुयं । आहाकम्मेहिं गछन्तो, सो पच्छा परितप्पई जहा सागडिओ जाणं, समं हिच्चा महापहं । विसमं मग्गं ओइण्णो. अक्खे भग्गमि सोयई ॥ एवं धम्मं विउक्कम्मं, अहम्मं पडिवज्जिया । बाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयई तओ स मरणन्तम्मि, बाले संतसई भया । अकाममरणं मरई, धुत्ते व कलिणा जिए एयं अकाममरणं, बालाणं तु पवेइयं । एतो सकाममरणं, पण्डियाणं सुणेह मे मरणं पिसपुण्णाणं, जहा मेयमणुस्सुयं । विप्पसण्णमणाघायं, संजयाण वसीमओ ॥ इमं सव्वेसु भिक्खूसु, न इमं सव्वेसु गाविसु । नाणासीला अगारत्था, विसमसीला य भिक्खूणो ॥ सन्ति एहिं भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थे हि य सव्वेहिं, साहवो संजमुत्तरा ॥ चीराजिणं नगिणिणं, जडी संघाडिमुण्डिणं । एयाणि वि न तायन्ति, दुस्सीलं परियागयं पिंडोल एव्ब दुस्सीले, नरगाओ न मुच्चई । भिक्खाए वा गिहत्थे वा, सुव्वए कम्मई दिवं अगारसामाइयंगाणि, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगरायं न हावए एवं सिक्खासमावन्ने, गिहिवासे वि सुब्वए । मुच्चई छविपव्वाओ, गच्छे जक्खसलोगयं ॥ अह जे संबुडें भिक्खू, दोहं अन्नयरे सिया । सव्व दुक्खपहीणे वा, देवे वावि महिढी ॥ उत्तराई विमोहाई, जुईमन्ताणुपुव्वसो । समाइण्णाई जक्खेहिं, आवासाई असंसिणो ॥ दीहा इड्ढीमन्ता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुज्जो अचिमलिप्पभा ।। २७ ।। ताणि ठाणाणि गच्छन्ति, सिक्खित्ता संजमं तवं । भिक्खागे वा गिहित्थे वा, जे सन्ति पडिनिव्वुडा || २० ॥ ॥ ।। २३ ।। २४ ॥ २५ ॥ २६ ॥ ॥ २८ ॥ २९ ॥ ॥ ३० ॥ तेसिं सोचा सपुज्जाणं, संजयाण वुसीमओ । न संतसंति मरणंते, सीलवन्ता बहुस्सुया ॥ तुलिया विसेसमादाय, दयाधम्मस्स खन्तिए । विप्पसीएज्ज मेहावी, तहाभूएण अप्पणा तओ का अभिप्पे, सड्ढी तालिसमन्तिए । विणएज्ज लोमहरिसं, भेयं देहस्स कंखए ॥ अह कालम्मि संपत्ते, आघायाय समुस्सयं । सकाममरणं मरई, तिण्हमन्नयरं मुणी ॥ त्ति बेमि || इअ अकाममरणिजं पंचमं अज्झयणं समत्तं ॥ ५ ॥ ३१ ॥ ३२ ॥ ॥ ॥ ॥ ॥ (७) ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ || १७ ॥ २१ ॥ २२ ॥ ॥ अह खुड्डागनियंडिजं छहं अज्झयणं ॥ जावन्तविज्जापुरिसा, सच्वे ते दुक्खसंभवा । लुप्पन्ति बहुसो मूढा, संसारम्मि अणन्त ॥ १ ॥ समिक्ख पण्डए तम्हा, पासजाई पहे बहू । अप्पणा सच्चमेसेज्जा, मेत्तिं भूएमु कप्पए ॥ २ ॥ माया पियान्डुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाए, लुप्पंतस्स सकम्मुणा || ३ || एयमङ्कं सपेहाए, पासे समियदंसणे । छिन्द गेद्धिं सिणेहं च न कंखे पुव्वसंधुयं ॥ ४ ॥ गवासं मणिकुण्डलं, पसवो दासपोरुसं सव्वमेयं चइत्ताणं कामख्वी भविस्ससि ॥ ५॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78