Book Title: Uttaradhyayan Sutram
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
श्रीजैनसिद्धान्त-खाध्यायमाला. पढमे वासचउक्कम्मि, विगई-निज्जूहणं करे । बिईए वासचउक्कम्मि, विवित्तं तु तवं चरे ॥ २५१ ॥ एगन्तरमायाम, कटु संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगटुं तवं चरे ॥ २५२॥ तओ संवच्छरद्धं तु, विगिटुं तु तवं चरे । परिमियं चेव आयाम, तम्मि संवच्छरे करे ।। २५३ ॥ कोडी सहियमायाम, कटु, संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेण तवं चरे ॥ २५४ ॥
___ कन्दप्पमामिओगं च, किन्विसियं मोहमासुरुत्तं च ।
___एयाउ दुग्गईओ, मरणम्मि विराहिया होन्ति ॥ ॥२५५ ॥ मिच्छादसणरत्ता, सनियाणा उ हिंसगा । इय जे मरन्ति जीवा, तेसि पुण दुल्लहा गोही ॥ २५६ ॥ सम्मइंसणरत्ता, अनियाणा सुक्कलेसमोगाढा । इयजे मरन्ति जीवा, तेसिं सुलहा भवे नोही ॥ २५७ ॥
मिच्छादसणरत्ता, सनियाणाकण्हलेसमोगाढा । इय जे मरन्ति जीवा, तेंसिं पुण दुल्लहा बोही ॥
॥ २५८॥ जिणवयणे अणुरत्ता,जिणवयणं करेन्ति भावेण! अमलाअसतिलिट्ठा,ते होन्ति परित्तसंसारी ॥ २५९ ॥
बालमरणाणि बहसो, अकाममरणाणि चेव य बहूणि।
मरिहन्ति ते वराया, जिणवयणं जे न जाणन्ति ॥ ॥२६॥ बहुआगमविनाणा, समाहिउप्पायगा य गुणगाही। एएणं कारणेणं, अरिहा आलोयणं सोउं ।। २६१॥ कन्दप्पकुक्कुयाई, तह सीलसहावहसणविगहाइं । विम्हावेन्तोवि परं, कन्दप्पं भावणं कुणइ ॥ २६२ ।। मन्ताजोगं काउं, भूईकम्मं च जे पउंजन्ति । साय-रस-इड्डिहेडं, अभिओगं भावणं कुणइ ॥ २६३ ।। नाणस्स केवलीणं, धम्मायरियस्स सङ्घसाहूणं । माई अवण्णवाई, किबिसियं भावणं कुणइ ।। २६४ ॥ अणुबद्धरीसपसरो, तह य निमित्तम्मि होइ पडिसेवी।एएहि कारणेहिं, आसुरियं भावणं कुणइ ॥ २६५ ॥
सत्थगहणं विसभक्वणं च जलणं च जलपवेसो य । . अणायारभण्डसेवा, जम्मणमरणाणि बंधन्ति ॥
॥२६६ ॥ इय पाउकरे बुद्धे, नायए परिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धीयसंवुडे ॥ २६७ ॥
त्ति वेमि ॥ जीवाजीवविभत्ती समत्ता ॥ ३६ ।।
॥ इअ उत्तरज्झयण सुत्तं समत्तं ॥

Page Navigation
1 ... 75 76 77 78