Book Title: Uttaradhyayan Sutram
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
श्रीउत्तराध्ययनसूत्र-अट्ठदशमाध्ययनम्
(२९)
नीहरन्ति मयं पुत्ता, पितरं परमदुक्खिया । पितरो वि तहा पुत्ते, बन्धू रायं तवं चरे ॥ १५॥ तओ तेणज्जिए दवे, दारे य परिरक्खिए। कीलन्तिऽन्ने नरा रायं, हट्टतुट्ठमलंकिया ॥ १६ ॥ तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥ १७ ॥ सोजण तस्स सो धम्मं, अणगारस्स अन्तिए । महया संवेगनिवेदं, समावन्नो नराहिवो ॥ १८॥ संजओ चइउं रज्जं, निक्वन्तो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्म अन्तिए ॥ १९ ॥ चिच्चा ग्टुं पवइए, खत्तिए परिभासइ । जहा ते दीसई रूवं, पसनं ते महा मणो । २० ॥ किं नामे किं गोत्ते, कस्सट्ठाए व माहणे। कहं पडियरसी बुद्धे, कहं विणीए त्ति वुच्चसी ॥ २१ ॥ संजओ नाम नामेणं, तहा गोत्तेण गोयमो । गद्दभाली ममायरिया. विजाचरणपारगा ॥ २२ ॥ किरियं अकिरियं विणयं, णन्नाणं च महामुणी । एएहिं चउहि ठाणेहिं, मेयने किं पभासई ॥ २३ ॥ इइ पाउकरे बुद्धे, नायए परिणिव्वुए । विजाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥ पडन्ति नरए घोरे, जे नरा पावकारिणो । दिवं च गई गच्छन्ति, चरित्ता धम्ममारियं ॥ २५ ॥ मायावुइयमेयं तु. मुसाभासा निरत्थिया । संजममाणो वि अहं, वसामि इरियामि य ॥ २६ ॥ सवेए विइय मज्झं, मिच्छादिट्ठी अणारिया। विजमाणे परे लोए, सम्मं जाणामि अप्पगं ॥ २७ ॥ अहसासि महापाणे, जुइमं वरिससओवमे । जा सा पालिमहापाली, दिवा वरिससओवमा ॥ २८ ।। से चुए बम्भलोगाओ, माणुस्सं भवमागए। अप्पणो य परेसिं च, आउं जाणे जहा तहा ॥ २९ ॥ नाणारुइं च छन्दं च, परिवजेज संजए । अणट्ठा जे य सबत्था, इयविजामणुसंचरे ॥ ३०॥ पडिकमामि पसिणार्ण, परमंतेहिं वा पुणो । अहो वट्ठिए अहोरायं, इइ विज्जा तवं चरे ॥ ३१॥ जं च मे पुच्छसी काले, समं सुद्धेण चेयसा । ताई पाउकरे बुद्धे तं नाणं जिणसासणे ।। ३२ ॥ किरियं च रोयई धीरे, अकिरियं परिवजए। दिट्ठीए दिट्ठीसम्पन्ने, धम्मं चरसु दुचरं ॥ ३३ ॥ एयं पुण्णपयं सोचा, अत्थधम्मोसोहियं । भरहो वि भारहं वासं, चेचा कामाइ पवए ॥ ३४ ॥ सगरो वि सागरन्तं, भरहवासं नराहिवो। इस्सरियं केवलं हिच्चा, दयाइ परिनिव्वुडे ।। ३५ ।। चइत्ता भारहं वासं, चकवट्टी महिड्डिओ। पवजमभुवगओ, मघवं नाम महाजसो ॥ ३६ ।। सणंकुमारो मणुस्सिन्दो, चक्कवट्टी महिड्डिओ । पुत्तं रज्जे ठवेऊणं, सो वि राया तवं चरे ॥ ३७ ॥ चइत्ता भारहं वासं, चक्कवट्टी महिड्डिओ। सन्ती सन्तिकरे लोए, पत्तो गइमणुत्तरं ॥ ३८ ॥ इक्खागरायवसभो, कुन्थू नाम नरिसरो। विक्खायकित्ती भगवं. पत्तो गइमणुत्तरं ॥ ३९ ॥ सागरन्तं चइत्ताणं, भरहं नरवरीसरो। अरो य अरयं पत्तो, पत्तो गइमणुत्तरं ॥ ४० ॥ चइत्ता भारहं वासं, चइत्ता बलवाहणं । चइत्ता उत्तमे भोए. महापरमे तवं चरे ॥ ४१ ।। एगच्छत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मसुस्सिन्दो, पत्तो गइमणुत्तरं ॥ ४२ ॥ अनिओ रायसहस्सेहिं. सुपरिच्चाई, दमं चरे। जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥ ४३ ।। दसण्णरजं मुदियं, चइत्ताणं मुणी चरे। दसण्णभद्दो निक्खन्तो, सक्खं सक्केण चोइओ ॥ ४४ ॥ नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही, सामण्णे पज्जुबडिओ ॥ ४५ ॥ करकण्डू कलिंगेसु, पंचालेसु य दुम्मुहो। नमी राया वीदेहेसु, गन्धारेसु य नग्गई ।। ४६ ॥ एए नरिन्दवसभा, निक्खन्ता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामण्णे पज्जुवट्ठिया ॥ ४७ ॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78