Book Title: Uttaradhyayan Sutram
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 65
________________ श्रीजैनसिद्धान्त-स्वाध्यायमाला. ॥ अह कम्मप्पयडी तेत्तीसइमं अज्झयणं ॥ अट्ठ कम्माइं वोच्छामि, आणुपुत्विं जहाकमं । जेहिं बद्धो अयं जीवो, संसारे परिवट्टई ॥ १ ॥ नाणस्सावरणिज, सणावरणं तहा। वेयणिजं तहा मोहं, आउकम्मं तहेव य ॥ २ ॥ नामकम्मं च गोयं च, अन्तरायं तहेव य। एवमेयाइ कम्माई, अद्वेव उ समासओ ॥ ३॥ नाणावरणं पञ्चविहं, सुयं आभिणिबोहियं । ओहिनाणं च तइयं, मणनाणं च केवलं ॥ ४ ॥ निद्दा तहेव पयला, निद्दानिदा पयलपयला य । ततो यथीणगिद्धी उ, पंचमा होइ नायवा ॥५॥ चक्खुमचक्खूओहिस्स, दंसणे केवले य आवरणे । एवं तु नवविगप्पं, नायवं दसणावरणं ॥ ६॥ वेयणीयपि य दुविहं, सायममाहियं च अहियं । सायस्स उ बहू मेया, एमेव असायस्स वि ॥ ७ ॥ मोहणिज्बंपि च दुविहं, दंसणे चरणे तहा। दंसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥ ८॥ सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य। एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसणे ॥९॥ चरित्तमोहणं कम्मं, दुविहं तं वियाहियं कसायमोहणिज्जं तु, नोकसायं तहेव य ॥ १० ॥ सोलसविहभेएणं, कम्मं तु कसायजं । सत्तविहं नवविहं वा, कम्मं च नोकसायजं ॥ ११ ॥ नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउयं चउत्थं तु, आउं कम्मं चउन्विहं ॥ १२ ॥ नार्म कम्मं तु दुविहं, सुहमसुहं च आहियं । सुभस्स उ बहू भेया, एमेव असुहस्स वि ॥ १३ ॥ गोयं कम्मं दुविहं, उच्चं नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नीवं पि आहियं ॥ १४ ॥ दाणे लामे य भोगे य, उवभोगे वीरिए तहा । पञ्चविहमन्तराय, समासेण वियाहियं ॥ १५ ॥ एयाओ मूलपयडीओ, उत्तराओ य आहिया । पएसग्गं खेत्तकाले य, भावं च उत्तरं सुण ॥ १६ ॥ सवेसिं चेत्र कम्माणं, पएसग्गमणन्तगं । गणिठयसत्ताईये, अन्तो सिद्धाण आहियं ॥ १७ ॥ सबजीवाण कम्मं तु, संगहे छद्दिसागयं । सवेसु वि पएसेसु, सवं सव्वेण बद्धगं ॥ १८ ॥ उदहीसरिसनामाण, तीसई कोडिकोडिओ । उक्कोसिय टिई होइ, अन्तोमुहुत्तं जहनिया ॥ १९ ॥ आवरणिज्जाण दुण्डंपि, वेयाणिज्जे तहेव य । अन्तराए य कम्मम्मि, ठिई एसा वियाहिया ॥ २० ॥ उदहोसरिसनामाण, सत्तर कोडिकोडीओ | मोहणिजस्स उ कोसा, अन्तोमुहुत्तं जहनिया ॥ २१ ॥ तेत्तीस सागरोवमा, उक्कोसेण वियाहिया । ठिई उ आउकम्मस्स, अन्तोमुहुत्तं जहनिया ॥ २२ ॥ उदहीसरिसनामाग, वीसई कोडिकोडीओ । नामगोत्ताणं उक्कोसा, अट्ठ मुहुत्ता जहनिया ॥ २३ ॥ सिद्धाणणन्तभागो य, अणुभागा हवन्ति उ । सव्वेसु वि पएसग्गं, सबजीवे अइच्छियं ॥ २४ ॥ तम्हा एएसि कम्माणं, अणुभागा वियाणिया । एएसि संवरे चेव, खवणे य जए बुहो ॥ २५ ॥ त्ति बेमि ॥ इअ कम्मप्पयडी समत्ता ॥ ३३ ॥

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78