Book Title: Uttaradhyayan Sutram
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
श्रीउत्तराध्ययन सूत्र - तेविस माध्ययनम्
॥ अह केसिगोयमिज्जं तेवीसइमं अज्झयणं ॥
(३९)
१ ॥
७ ॥
८ ॥
९ ॥
॥
जिणे पासित्ति नामेण, अरहा लोगपूड़ओ । संबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे ॥ तस्स लोग पदीवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विज्जाचरणपारगे ॥ २ ॥ ओहिनासु बुद्धे, सीस संघमाउले । गामाणुगामं रीयन्ते, सावत्थि पुरमागए || ३ | तिन्दुयं नाम उज्जाणं, तस्सि नगरमण्डले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥ ४ ॥ अह तेणेव कालेणं धम्मतित्थयरे जिणे । भगवं वद्धमाणि त्ति, सव्वलोगम्मि विस्सु ॥ ५ ॥ तस्स लोग दीवस आसि सीसे महायसे । भगवं गोयमे नाम, विज्जाचरणपारए ॥ ६ ॥ बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयन्ते, से वि सावत्थिमागए ॥ कोट्टगं नाम उज्जाणं, तम्मी नगरमण्डले । फासुए सिजसंथारे, तत्थ वासमुवागए ॥ केसी कुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥ उमओ सीससंघाणं, संजयाणं तत्रस्सिणं, । तत्थ चिन्ता समुप्पन्ना, गुणवन्ताण ताइणं ॥ रिसो वा इमो धम्मो, इमो धम्मो व केरिसो । आयारधम्म पणिही, इमा वा सा व केरिसी ॥ चाउनाम य जो धम्मो, जो इमो पंचसिक्ग्विओ । देसिओ वद्धमाणेण, पासेण य ममुामुणी ॥ अचेलओ य जो धम्मो, जो इमो सन्तरुत्तरो । एगकज्जपवन्नाणं, विसेसे किं नु कारणं अह ते तत्थ सीसाणं, विन्नाय पवितकिय | समागमे कयमई, उभओ केसिगोमा ॥ गोमे पडिवन्नू, सीससंघसमाउले । जेङ्कं कुलमवेक्खन्तो, तिन्दुयं वणमागओ ॥ केसी कुमारसमणे, गोयमं दिस्समागयं । पडिरूवं पडिवत्तिं सम्मं संपविञ्जई ॥ पलालं फासूयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स निसेज्जाए, खिप्पं संमणामए केसी कुमारसमणे, गोयमे य महायसे । उभओ निसण्णा सोहन्ति, चन्दसूरसमप्पभा ॥ समागया बहू तत्थ, पासण्डा कोउगा मिया । गिहत्थाणं चणेगाओ, साहस्सीओ समागया देवदानवगन्धव्वा, जक्खर क्खस किन्नरा | अदिस्साणं च भूयाणं, आसी तत्थ समागमो पुच्छामि ते महाभाग, केसी गोयममब्बवी । तओ केसिं बुवन्तं तु, गोयमो इणमब्वी ॥ पुच्छ भन्ते अहिच्छं ते, केसि गोयममब्बवी । तओ केसी अणुन्नाए, गोयमं इणमब्बवी ॥ २२ ॥ चाउञ्जामोय जो घम्मो, जो इमो पंचसिक्खिओ। सिओ वद्धमाणेण, पासेण य महामुनी || २३ ॥ एगकजपवन्नाणं, विसेसे किं नु कारणं । धम्मे दुविहे मेहावी, कहं विप्पच्चओ न ते ॥ २४ ॥ तओ केसिं ववन्तं तु, गोयमो इ मब्बवी । पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छि : ।। २५ ।। पुरिमा उज्जुजडा उ, वंकजडाय पच्छिमा । पज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहा कए || २६ || पुरिमाणं दुविसोझो उ, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालओ ॥ २७ ॥ साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झ, कहमु गोयमा ॥ २८ ॥ अचेलगो य जो धम्मो, जो इमो सन्तरुत्तरो । देसिओ वद्धमाणेण, पासेण य महाजसा ।। २९ । एगकअपवनाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विप्पचओ न ते ॥ ३० ॥
॥
॥
२० ॥
२१ ॥
॥
१० ॥
११ ॥
१२ ॥
१३ ॥
१४ ॥
१५ ॥
१६ ॥
१७ ॥
१८ ॥
१९ ॥

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78