Book Title: Uttaradhyayan Sutram
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 52
________________ श्रीउत्तराध्ययनसूत्र-एगूणतीसमाध्ययनम् (४९) भन्ते जीवे किं जणयइ। निवेदेणं दिवमाणुसतेरिच्छएसु कामभोगेसु निव्वेयं हत्वमागच्छेइ सबविसएसु विरजइ । सबविसएसु विरजमाणे आरम्भपरिचायं करेइ। आरम्भपरिचायं करेमाणे संसारमग्गं वोच्छिन्दइ, सिद्धिमग्गं पडिबन्ने य भवइ । २॥ धम्मसद्धाए णं भन्ते जीवे किं जणयइ । धम्मसद्धाए णं सायासोक्खेसु रजमाणे विरजइ। आगारधम्मं च णं चयइ। अणगारिए णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाइणं वोच्छेयं करेइ अव्वाबाहं च सुहं निव्वत्तेइ ॥ ३ ॥ गुरुसाहम्मियसुस्सूसणाए णं विणयपडिवत्तिं जणयइ । विणयपडिवन्ने य णं जीवे अणाचासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदुग्गईओ निरुम्मइ । वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवगईओ निबन्धइ, सिद्धिं सोग्गइं च विसोहेइ । पसत्थाई च णं विणयामूलाई सबकजाइं साहेइ अन्ने य बहवे जीवे विणिइत्ता भवइ ।।४। आलोयणाए णं भन्ते जीवे किं जणयइ । आलोयणाए णं मायानियाणमिच्छा. दंसणमल्लाणं मोक्खमग्गविग्घाणं अणंतसंसारबन्धणाणं उद्धरणं करेइ। उज्जुभावं च जणयइ । उज्जु. भावपडिबन्ने य णं जीवे अमाई इत्थीवेयनपुंसगवेयं च न बन्धइ । पुवबद्धं च णं निजरेइ ॥ ७ ॥ निन्दणयाए णं भन्ते जीवे किं जणयइ । निन्दणयाए णं पच्छाणुतावं जणयइ । पच्छाणुतावेणं विरजमाणे करणगुणसेढिं पडिवजः । करणगुणसेढीपडिबन्ने य णं अणगारे मोहणिजं कम्मं उग्घाएइ॥६॥ गरहणयाए णं भंते जीवे किं जणयइ। गरहणयाए अपुरेक्कारं जणयइ । अपुरेक्कारगए णं जीवे अप्पसत्थेहितो जोगेहिंतोनियत्तेइ,पसत्थे य पडिवज्जइ । पसत्थजोगपडिवन्ने यणं अणगारे अणन्तघाइपजवे खवेइ ७||सामाइएणं भन्ते जीवे किं जणयइ । सामाइएणं सावजजोगविरइं जणयइ।।८॥चउव्वीसत्थएणं भन्ते जीवे किं जणयइ । च० दंसणविसोहिं जणयइ।९। वन्दणएणं भन्ते जीवे किं जणयइ। व०नीयागोयं कम्मं खवेइ। उच्चागोयं कम्मं निबन्धइ सोहग्गं च णं अपडिहियं आणाफलं निवत्तेइ । दाहिणभावं च णं जणयइ ॥१०॥ पडिक्कमणेणं भन्ते जीवे किं जणयइ । प० वयछिद्दाणि पिहेड । पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट मु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिइंदिए विहरइ ।। ११ ॥ काउसग्गेणं भन्ते जीवे कि जणयइ । का० तीयपडुप्पन्नं पायच्छित्तं विसोहेइ । विसुद्धपायच्छित्ते य जीवे नियहियए ओहरिभरु ध्व भारवहे पसत्थज्झाणोवगए मुहं सुहेणं विहरइ ॥ १२ ॥ पञ्चक्खाणेणं भन्ते जीवे किं जणयइ । प० आसवदाराई निरुम्भड । पच्चक्खाणेणं इच्छानिरोहं जणयइ । इच्छानिरोहं गए य णं जीवे सन्धदव्वेसु विणीयतण्हे सीइभूए विहरई ॥ १३ ॥ थवथुइमंमलेणं भन्ते जीवे किं जणयइ । य० नाणदंसणचरित्तबोहिलाभं जणयइ । नाणदंसणचरित्तबोहिलाभसंपन्ने य णं जीवे अन्तकिरियं कप्पविमाणोववत्तिगं आराहणं आराहेइ ।। १४ ॥ कालपडिलेहणयाए णं भन्ते जीवे किं जणयइ । का० नाणावरणिज्जं कम्म खवेइ ॥ १५ ॥ पायच्छित्तकरणेणं भन्ते जीवे किं जणयइ । पा० पावविसोहिं जणयइ, निरइयारे वावि भवइ । सम्म च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ. आयारं च आयारफलं च आराहेइ ॥ १६ ॥ खमावणयाए णं भन्ते जीवे किं जणयइ । ख० पल्हायणभावं जणयइ । पल्हायणभावमुवगए य सव्वपाणभूयजीवसत्तेसु-मेत्तीभावमुप्पाएइ । मेत्तीभावमुवगए यावि जीवे भावविसोहिं काऊण निभए भवइ ॥१७॥ सज्झाएण भन्ते जीवे किं जणयइ । स० नाणावरणिज्जं कम्म खवेइ ॥ १८ ॥ वायणाए णं भन्ते जीवे किं जणयइ । वा० निजरं जणयइ सुयस्स य अणासायणाए

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78