Book Title: Uttaradhyayan Sutram
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
(४८)
श्रीजैनसिद्धान्त-स्वाध्यायमाला.
निस्संकिय-निकंखिय निवितिच्छा अमूढदिट्ठी य । उबवूह थिरीकरणे, वच्छल पभावणे अट्ठ ॥ ३१ ॥ सामाइत्थ पढम, छेओवट्ठावणं भये बीयं । परिहारविसुद्धीय, सहुमं तह संपरायं च ॥ ३२ ।। अकसायमहक्खाय, छउमथत्स्स जिणस्स वा। एवं चयरित्तकर, चारित्तं होइ आहियं ॥ ३३ ॥ तवो य दुविहो वुत्तो, वाहिरब्भन्तरो तहा। बाहिरो छबिहो वुत्तो, एमेकन्भण्तरो तवो ।। ४ ॥ नाणेण जाणई भावे. दंसणेण य सदहे । चरित्तण निगिण्हाइ, तवेण परिसुज्झइ ।। ३५ ॥ खवेत्ता युवकमाई, संजमेण तवेण य । सबदुक्खपहीणट्ठा, पक्कमन्ति महे सिणो ॥ ३६ ॥
त्ति बेमि ।। इअ मोक्खमग्गगई समत्ता ॥ २८ ॥
॥ अह सम्मत्तपरकम एगूणतीसइमं अज्झयणं ॥ सुयं मे आउसं-तेण भगवया एवमक्खायं । इह खलु सम्मत्तपरकमे नाम अज्झयणे समणेण भगवया महावीरेणं कासवेणं पवेइए, जं सम्मं सद्दहित्ता पतियाइत्ता रोयइत्त फासित्ता पालइत्ता तीरित्ता कित्तइत्ता सोहइत्ता आराहित्ता आणाए अणुपालइत्त बहवे जीवा सिज्झन्ति बुज्झन्ति मुच्चन्ति परिनिवायन्ति सव्वदुक्खाणमन्तं करेन्ति । तस्स णं अयमढे एवमाहिजइ, तंजहा-संवेगे १ निवेए २ धम्मसद्धा ३ गुरुसाहम्मियसुरसूसणया ४ आलोयणया ५ निन्दणया ६ गरिहणया ७ सामाइए ८ चउबीसत्थवे ९ वन्दणे १० पडिक्कमणे ११ काउस्सग्गे १२ पञ्चक्खाणे १३ थवथुईमंगले १४ कालपडिलेहणया १५ पायच्छित्तकरणे १६ खमावयवया १७ सज्झाए १८ वायणया १९ पडिपुच्छणया २. पडियट्टणया २१ अणुप्पेहा २२ धमकहा २३ सुयस्स आराहणया २४ एगग्गमणसंनिवेसणया २५ संजमे २६ तवे २७ वोदाणे २८ सुहसाए. २९ अपडिवद्धया ३० विवित्तसयणासणसेवणया ३१ विणियट्टणया १२ संभोगपञ्चक्खाणे ३३ उवहिपञ्चक्खाणे ३४ आहारपच्चक्खाणे ३५ कसायपञ्चक्खाणे ३६ जोगपञ्चक्खाणे ३७ सरीरपञ्चक्खाणे ३८ सहायपच्चक्खाणे ३९ भत्तपचक्खाणे ४० सब्भावपच्चक्खाणे ४१ पडिरूवणया ४२ वेयावच्चे ४३ सत्वगुणसंपुण्णया ४४ वीयरागया ४५ खन्ती ४६ मुत्ती ४७ मदवे ४८ अन्जवे ४९ भावसच्चे ५० करणसच्चे ५१ जोगसच्चे मणगुत्तया ५३ वयगुत्तया ५४ कायगुत्तया ५५ मणसमाधारणया ५६ वयसमाधारणया ५७ कायसमाधारणया ५८ नाणसंपन्नया ५९ दंसणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइन्दियनिग्गहे ६२ चक्खिन्दियनिग्गहे ६३ घाणिन्दियनिग्गहे ६४ जिभिन्दियनिग्गहें ६५ फासिन्दियनिग्गहे ६६ कोहविजए ६७ माणविजए ६८ मायाविजए ६९ लोहविजए ७० पेजदोसमिच्छादसणविजए ७१ सेलेसी ७२ अकम्मया ॥७३॥ - संवेगेणं भन्ते जीवे किं जणयइ। संवेगणं अणुत्तरं धम्मसद्धं जणयइ । अणुत्तराए धम्मसद्धाए संवेगं हवमागच्छइ अणन्ताणुवन्धिकोहमाणमायालोमे खवेइ । कम्मं न बन्धइ । तप्पच्चयं च णं मिच्छत्तविसोहिं काऊण दंसणाराहए भवइ । दसणविसोहीए य णं विसुद्धाए अत्जेगइए तेणेव भवग्गहणेणं सिज्झई । सोहीए य णं विसुद्धाए तचं पुणो भवग्गहणं नाइक्कमइ ॥ १ ॥ निव्वेदेणं

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78