Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
१८]
[ प्ररूपणा विचार ग्रन्थः पौषधं पर्वदिनमष्टम्यादि, तत्रोपवासोऽ भक्तार्थः, पौषधोपवास इति । इयं व्युत्पत्तिरेव, प्रवृत्तिस्तस्य शब्दस्य आहार-शरीरसत्कारा-ब्रह्मचर्यव्यापारपरिवर्जनेष्विति समवायांगवृत्तौ। एवं स्थानांगेऽपि द्वितीयस्थानके। इर्यापथिकीव्याख्याने परिभाषा चैतद्गाथानुसारेण समवसेया। 'सदसदविसेसणाओ, भवहेऊ जहिच्छिओवलंभाओ। नाणफलाभावाओ, मिच्छद्दिट्ठिस्स अन्नाणं ।।१।।' तत एव मतिअज्ञान-श्रुतअज्ञान-विभंगज्ञानबालतप-अकाममरण -अकामसकामनिर्जरा इत्यादयो व्यवहाराः प्रवचने नियताः श्रूयन्ते।
न चेदं केनापि परंपरयापि श्रुतं यन्माघस्नानादे(दि) क्रियां कुर्वतां मिथ्यादृशामणुतोऽपि सकामनिर्जरा भवति। भवति चेत्तदा सम्यग्दृशां तत्कुर्वतां पंचगुणा सप्तगुणा वा निर्जरा भविष्यति । यदागमः । 'जं अन्नाणी कम्मं खवेइ, बहुआहिं वासकोडीहिं। तन्नाणी तिहिं गुत्तो, खवेइ उसासमित्तेण ।।१।।' एवं सति स्ववशीकृतोपासकानां कथं न तदुपदिशंति ?
किंच-मिथ्यादृशां तपोऽनुष्ठानादि विदधतामकामनिर्जरैव प्रतिपादितास्ति न तु सकामनिर्जरा। न चैकेन्द्रियादीनामव्यक्तानामेवाकामनिर्जरा, न तापसादीनामिति वाच्यम्। सम्यक्त्वप्राप्तेरर्वाक् सर्वत्राप्यकामनिर्जरायाः श्रवणात्। यदवादि श्री हेमसूरिणा। 'अकामनिर्जरारूपात्, पुण्याजंतोः प्रजायते । स्थावरत्वात् त्रसत्वं वा, तिर्यक्त्वं वा कथंचन ।।१।।' 'अकामनिर्जरा यथाप्रवृत्तिकरणेन गिरिसरिदुपलघोलना-कल्पेन अकामस्य निरभिलाषस्य निर्जरा कर्मप्रदेशविचटनरूपा सैवरूपं यस्याः तस्मात्पुण्यादिति। पुण्यं न पुण्यप्रकृतिरूपं, किन्तु कर्मलाघवरूपं । यस्माज्जन्तोः शरीरिणः प्रजायते भवति किं तदित्याह। स्थावरत्वादेकेन्द्रियजातिसहचारिस्थावरनामकर्मोदयात् पर्यायविशेषात् त्रसत्वं वा त्रसनामकर्मोदयजद्वीन्द्रियत्वादिसहचारितिर्यक्त्वं वा पंचेन्द्रियतिर्यग्रूपतां कथंचन विशिष्टकर्मलाघवात् ।।१०७।। तथा-मानुषमार्यदेशश्च, जातिः
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90