Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
३८]
[प्ररूपणाविचारग्रन्थः . तत्सर्वं-निरवशेषमनुमोदयामो-अनुमन्यामहे-हर्षगोचरतां प्रापयाम, इत्यर्थः । - बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्योपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थम् ।।५८।।'
. नन्वस्या गाथायाः को विषयः? को विभाग ? । यतो विषयविभागमजानाना ये सूत्रं व्याख्यानयंति ते स्वं च. परं दुर्गतिप्रणयिन विदधति। उक्तं च। विहि उजम' वन्नय' भय उस्सग्ग ववायतदुभयगया। सुत्ताई बहुविहाइं, समये. गंभीरभावाइं।।१।। तेसिं विसयविभागं अमुणतो . नाणावरणकम्मुदया। मुझइ जीवो तत्तो, सपरेसिमसग्गृहं कुणइ ।।२॥ इतिः। अत: परस्पराविरोधेन ...द्रव्यक्षेत्र-, कालभावानपेक्ष्य स्थाद्वादमुद्रामनुल्लंघयद्भिर्विचार्यम्। तच्छंकितादिपदं.. विषयं च विध्यादिसूत्रगोचरे यत्रानुपतति (तत्) तत्र स्थापयितव्यमिति ।श्रावकदिनकृत्त्यवृत्ताविति । एवं प्रतिक्रमणसूत्र, (त्रे) नन्वस्या० इत्यादि.। चूर्णावपीत्यंतः पूर्वपक्षः, सत्यमित्याधुत्तरं चूर्णावपीति चेत्त्सत्यम्। परमस्या गाथाया मिथ्यादृक्संबंधिकर्त्तव्यविषयः। तद्विभागश्च मार्गानुसारि तदनुमोदनीयं नान्यत् इति।
अथ तदेव न ज्ञायते किं मागानुसारीत्याशंकामपाकर्तुमेवाह वृत्तिकारः। जिनभवनेत्यादि संवेगरूपमिति पर्यंतम्। अत्र कृत्यमिति विशेष्यं, संवेगादिरूपं१ मिथ्यादृक्संबन्ध्यपि२ मार्गानुसारी३ इति त्रीण्यपि. विशेषणानि। तत्र प्रथमं विशेषणं समासान्तं, ततो 'द्वद्वान्ते श्रूयमाणं. पदं प्रत्येकसंबध्यते' इति वचनात् जिनभवनोपष्टंभ-बिम्बकारणोपष्टंभ इत्येवं. योजना कार्यां। . ततोत्रैदमैदंपर्यम्-जिनभवनादिषु उपष्टंभदानं १. धर्मसांनिध्यकरणं २. स्वाभाविक क्षमामार्दवसंवेगादि ३. च अनुमोदनाहम्, न तु तत्प्रयुक्तमिथ्याक्रिया। बोधिप्राप्तिमंतरेणैकस्यापिः,. व्रतस्यासंभवात् । तदनुमोदने सर्वेषां दर्शनानामेकत्वप्रसंगश्च। परं- 'किमपि फलं न भवतीति' न वक्तव्यं । जं अन्नाणी कम्मं, खवेइ बहुएंहिं वासकोंडीहिं।
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90