Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
३६]
[ प्ररूपणाविचारग्रन्थः सम्मकिरिआइ सो पुण, नेओ तच्छारसारिच्छो ।।१।। त्ति सम्यग्विचार्यम् ।। [अज्ञानकष्टं कारणं, कर्मक्षयः कार्यः मंडूकचूर्णतुल्यः तद्धि खंडीकृतमपि पुनरुद्भवति। सम्यक्तया कारणं, कर्मक्षयः कार्यः, स कार्यकारणभावः तद्भस्मसदृशः। तद्धि कदापि न पुनरुद्भवति = ह.लि.३= प्रतौ]
मरीचेस्तु दुर्वचनोत्सूत्रयोरेकत्वमेव पर्यायरूपत्वात्। यदुक्तं-च शब्दःपूर्वापेक्षया, 'विवरीअं-वितहं-उस्सुत्तं भण्णइ, पण्णवणापरूवणा-देसणत्ति पज्जाय त्ति। तथा उत्सूत्रप्ररूपणायाः संसारहेतुत्वात् । यदुक्तं-'फुडपागडमकहँतो' इत्यादिपाक्षिकचूर्णौ। एतासु चोत्सूत्रभाषणार्हदुर्वावज्ञादिर्मत्याशातना (?) अनंतसंसारहेतुश्च सावद्याचार्यमरीचिजमालिकादेरिव। यतः। 'उस्सुत्तभासगाणं' प्रतिक्रमणसूत्रचूर्णिप्रान्ते। उन्मार्गदेशनादिकं हि चतुरन्ताददंभवभ्रमण-हेतुर्मरीच्यादेरिवेति श्रावकदिनकृत्यवृत्तौ। एवं उपदेशरत्नाकरेऽपि दशमतरंगे। किं बहुना ? वाचकचरणैरपि मरीचिवचनं उत्सूत्रतया निबद्धमस्ति ततो नात्र विप्रतिपत्तिः ।३। :- 'जमाली णं भंते ! अणगारे आयरियपडिणीये'त्यादि 'जाव चत्तारि पंच तिरिक्खजोणिअ-देव-मणुस्स भवग्गहणाई संसारमणुपरिअट्टा तओ पच्छा सिज्झिहि त्ति' एनमालापकमुपश्रुत्यैकान्ततो भवानन्त्यकल्पनं [नं समभित्तिचित्रायितमेव। यतो मरीचेर्वचनस्योत्सूत्रत्वे 'दुर्वचनोत्सूत्रयोरेकत्वे' च भवानंत्यनियमो. व्युच्छिन्नसंकथ इवावभासते। एकान्तपक्षाश्रयणेन यदुच्यते तदुत्सूत्रमेवानुविधत्ते। एतच्य पंडिसिद्धाणं करणे, इत्यादि पूर्वं प्रतिपादितमेव। [ततोऽत्र न केनाप्याग्रहबुद्धिना भाव्यं जप्रतौ] किन्तु क्वचित् “कियतः' क्वचिच्चानन्ता अपि। तत्र 'तिर्यङ्१- 'विवरीअ'मित्यादि साक्षीपाठे दुर्वचनशब्दस्य पर्यायरूपेण कथनं नास्त्येव । तेन
दुर्वचन-उत्सूत्रयोरैक्यं कथं भवेत् ? तस्माद्विचारणीयमेतद् वाक्यम् । २- कंस्मिन्ग्रन्थे इत्थं कथितम् ? (न. सा. सू.)
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90