Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 36
________________ प्ररूपणाविचारग्रन्थः] [ ३५ संदेहदोलायां न स्थापयितव्यः । सति च संदेहे गाथाद्वयमिदं भावनीयम्। "तत्थ य मइदुव्बलेण, तव्विहायरियविरहओ वावि। नेयगहणत्तणेण य नाणावरणोदयेण च ।।१।। हेऊदाहरणासंभवे, असइ सुट्ट जं न जाणिज्जा। सव्वन्नुमयमवितह, तहावि तं चिंतये मइमं ।।२।।" ध्यानशतके 'मतेदौर्बल्यात्, तथाविधाचार्यविरहात्, ज्ञेयस्य गहनत्वात्, ज्ञानावरणीय कर्मण उदयात्, "हेतूदाहरणासंभवात् । एतेषां पंचानां हेतूनां संभवे सामग्या अभावे यदि कश्चित्सूक्ष्मार्थो मनसि नायाति, तथापि मतिमानेवं चिन्तयेत्सर्वज्ञमतमवितथमेव-यथास्थितमेवेति। सम्यस्थिरतां विधत्ते। ततोनाग्रंहपरेण केनापि भाव्यम्। आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्तिः, यत्र तत्र मतिरेति निवेशम् ।।१।। 'यत्त्वेकेन्द्रियादिमव्यक्तानामेवाकामनिर्जरा न तापसादीनामिति' वचस्तत् कपोलकल्पिततामेवाभिव्यनक्ति। स्थानानुपलंभात्, प्रत्युत ग्रन्थि-देशप्राप्तिं यावदकामनिर्जरा भवतीत्युक्तं श्रीहेमसूरिणा चतुर्थप्रकाशे। तच्च-'अकाम-निर्जरारूपात्, पुण्याज्जन्तोः प्रजायते । इत्यादिना पूर्व लिखितमेवास्ति। श्रीहरिभद्रसूरिणापि 'न सर्वथानयोर्ज्ञानक्रिययोः साधनत्वं नेष्यते देशोपकारित्वमभ्युपगम्यते' एवेत्युक्तं आवश्यकवृत्तौ। तत्रैवाग्रेयथाप्रवृत्तकरणं ग्रन्थिदेशं यावदुक्तं तदेवाकामनिर्जरा। किंच-श्रीस्थानांगे चतुर्थस्थानके त्रयोदशगुणस्थानकं यावद्देशनिर्जरा उक्ता, तथा श्रीभगवतीसूत्रे सर्वेष्वपि दंडकेषु निर्जरोक्ता। अन्यच्च-मिथ्यात्वगुणस्थानके ११७ (१११)प्रकृतयो 'बध्यते, सास्वादने .. १०१, मिश्रे ७६ बध्यंते, ता किं बद्धा अवतिष्ठंति उत परिशटन्तीत्यादि । स्वयमालोचनीयम्। अपि च-सम्यग्दृशां तपोऽनुष्ठानादिकं ज्ञानकष्टमुच्यते, तत्फलं तु सकामनिर्जरा। मिथ्यादृशां तु तपोऽनुष्ठानादिकंअज्ञानकष्टं, तत्फलं त्वकामनिर्जरेत्यत्र कार्यकारणभावस्तद्विदां सुगम एव उक्तमपि। 'अन्नाणकट्ठकम्मरवओ उ जायइ मंडूकचुण्णतुल्लत्ति।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90