Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 34
________________ प्ररूपणाविचारग्रन्थः] [ ३३ संपराइआ किरिआ कज्जति ? गोयमा ! अणगारस्स जाव तस्स णं " ईरियावहिआ किरिआ कज्जति, णो संपराइया किरिया कज्जति। से केणतुणं भंते ! एवं वुच्चति ? जहा सत्तमसए संवुडुद्देसए जाव अट्ठो निक्खित्तो सेवं भंते ! जाव विहरति। भगवती शतक १८ उ० ८।" .. एतद्वृत्तिः । पुरओ त्ति अग्रतः, दुहओ त्ति द्विधा-अन्तरान्तरा, पार्श्वत: पृष्ठतश्चेत्यर्थः । जुगमायाए ति युग (यूप *) मात्रया दृष्टया, पेहाय त्ति प्रेक्ष्य, रीयं ति गतं-गमनं, रीयमाणस्सत्ति कुर्वत इत्यर्थः । कुक्कडपोयए त्ति कुर्कटडिम्भं, वट्टापोएत्ति इह वर्तकः पक्षिविशेषः । कुलिंगच्छाए वत्ति पर्यापद्येत, एवं जहासत्तमसए इत्यादि। अनेन यत्सूचितं तस्यार्थलेश एवम् -अथ केनार्थेन भदन्त! एवमुच्यते ? गौतम! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति तस्येर्यापथिक्येव क्रिया भवतीत्यादि जाव अट्ठो निक्खित्तोत्ति, से केणटेणं भंते इत्यादि ।।।।।। ... अत्रैतद्रहस्यं गुणस्थानकविचारवेदिनां विप्रतिपत्तिरेव नास्ति । यतस्त्रयोदशगुणस्थानके ईर्यापथिकी क्रियां बध्नातीत्यविवादम्। सा च योगप्रत्यया। योगश्च नहि स्वरूपसन्नेव क्रियानिमित्तं भवति, किन्तु व्यापारवान्। तद्व्यापारश्च एजनचलनस्पंदनादिकः ततो विराधना, ततोपि क्रिया। एतदर्थविस्ताररूपाः . सर्वेऽप्यालापकाः ।।. किं बहुना ? महोपाध्यायश्रीधर्मसागरगणिभिरपीत्थमेव प्रतिपादितमस्ति। यथा-च पुनरर्थे अप्यर्थे वा, मुनीनां, शोभना मुनयः सुमुनयः-सुसाधवस्तेषां । अप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानकं यावदारंभे वर्तमानानामपि आरंभिकी क्रिया न भवति ।। यदागमः ।। तत्थणमित्यादि प्रवचनपरीक्षायां .. १४४ गाथावृत्तौ ।। एतदर्थानुकूलं कारिकाद्वयमिदम् । “आश्रवाणां निरोधो यः, संवर स प्रकीर्तितः । सर्वतो देशतश्चेति, द्विधा स तु विभिद्यते ।।१।। अयोगिकेवलिष्वेव, सर्वतः संवरो मतः । देशतः पुनरेक. द्विप्रभृत्याश्रवरोधिषु ।।२।।" एतस्यैवार्थस्य संवादार्थमाह श्रीहेमसूरिः ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90