Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 33
________________ ३२] . [प्ररूपणाविचारग्रन्थः कायसंसर्गमागताः संपातिमादयः प्राणिनः एके परितापमाप्नुवंति। एके ग्लानतामुपयांति। एकेऽवयवविध्वंसमापद्यते। अपश्चिमावस्थां सूत्रेणैव दर्शयति। एके प्राणाः प्राणिनोऽपद्रावं प्राणैर्विमुच्यते। अत्र च कर्मबन्धं प्रति विचित्रता। अथ कथमुपयुक्तस्य सूक्ष्मविराधना स्यादित्या क्याह। सव्वत्थावत्थासु जओ, पायं बंधो भवत्थजीवाणं। भणिओ विविहभेओ पुव्वायरिआ तहा बा(चा)हु।।३९।। सर्वावस्थासु सरागवीतरागादि समस्तपर्यायेषु यदो-यस्माद्धेतोः प्रायो बाहुल्येनायोग्यवस्थायां बंधो न स्यादपीति सूचनार्थम् प्रायोग्रहणं ।। बन्धः कर्मबन्धो भवस्थजीवानांसंसारिजन्तूनामसिद्धानां भणितः उक्तः सिद्धान्ते। किंविध इत्याहविचित्रभेदो बहुप्रकारः । कुत एतत्सिद्धमित्याह। पूर्वाचार्या-अतीतसूरयः तध्यव (तदध्यवसायात् ?) कर्मबंधविचित्रार्थत्वेनाहुबूंवते इति गाथार्थः ।। तथा सर्वावस्थासु कर्मबन्धो कर्मबंधानुमेया च विराधना इष्यते चासौ द्रव्यतो वीतरागस्यापि छद्मस्थस्य चतुर्थमपि (भंगो) भवति। इति द्वितीयपक्षे। तथाहि-शैलेश्यवस्थायां मंशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बंधोपादानकारणयोगाऽभावान्नास्ति बन्धः। 'योगा पयडी पएसं, ठिई अण (णु) भागं कसायओ कुणइ'त्ति वचनात् । उपशान्तक्षीणमोहंसयोगिकेवलिनां - स्थितिनिमित्तकषायाभावात् सामायिकः, अप्रमत्तयतेर्जघन्यतोऽन्तमुहूर्त्तः उत्कृष्टतश्चांतःकोटाकोटी स्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयानुपेत्य प्रवृत्तस्य क्वचित् पाण्याद्यवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः “कर्मबन्धः। उत्कृष्टतश्च प्राक्तन · एव विशेषिततरः। स च तेनापि भवेन क्षिप्यत इति सूत्रे दर्शयितुमाह ।।०।। "अणगारस्स ] भंते ! भाविअप्पणो पुरतो जुगमाताए पेहाए रीयमाणस्स पायस्स अहे कुक्कडपोए वा वट्टापोए वा कुलिंगच्छाते वा परितावेजा। तस्स णं भंते ! किं ईरियावहिआ किरिया कजति।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90