Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
प्ररूपणाविचारग्रन्थः ]
[ ४१
विनिर्मिता । जीयाद्दुः प्रसहं यावद् उपाधिमततर्जना || ४ || श्रीमज्जैनप्रवचनवचनरहस्यप्रकाशिवचनगुणाः । श्रीविजयदेवसूरिर्जयतु चिरं संघहितकर्त्ता ||५|| विचारितोऽयं द्वितीयपक्षोऽपि । परं संप्रति जिनमतहितमनतिक्रमेण प्रसारणीयः । स्याद्वादमेवादरणीयः । तस्यैव सर्वेषां सर्वत्र सर्वदा श्रेयस्करत्वात्। यदवादिषमहं स्तुतौ ।।
शान्तिं सृजन्नैव जगज्जनाना-मवातरद्भूरितरार्जितायः । अनन्यसामान्यकृपापराय, श्रीशान्तिनाथाय नमोऽस्तु तस्मै ॥ १॥ स्याद्वाद - मुद्रामुल्लंघ्य, ये जल्पंति प्रमादतः । तेषां वचांसि वैतथ्यं लभन्ते प्राज्ञपर्षदि।।२।। येन स्यात्सर्वशास्त्रेषु, संपृक्तेन प्रमाणता । स्याद्वादं तं प्रपद्यन्ते, न कथं बुद्धिशालिनः ? || ३ || भूधवगणकचिकित्सकसामुद्रिकशाब्दिकादिशास्त्राणि । यमपेक्षन्ते नियतं कथं न तं जैनवचनानि ? ||४|| स्याद्वादप्रतिभासवासितवपुर्योगप्रयोगोद्भवन् वाग्योगः प्रतिनादसत्त्यसुभगप्राप्तः परामुन्नतिं । अन्तर्गूढपदार्थसार्थविगलद्भेदप्ररोहक्रमात्, संख्यातीतरसानवाप्य जनतां प्रीणाति नभ्राडिव ||५|| स्याद्वादमार्गः सकष्टसिद्धेः, निबंधनं बुद्धिविशुद्धकारी प्रदर्शितो यैः करुणां दधद्धिर्देवाधिदेवत्वमतोऽस्ति तेषाम् ॥ ६ ॥ युग्मं ॥ स्याद्वादेऽपि कथंचिन्ना स्याद्वादस्य सयुक्तिका । चक्रे यैस्ते जिनाः सर्वे सन्तु कल्याणसंपदे ||७|| इति प्रवचनप्रशंसा।। एकान्तवादनिरासेन स्याद्वादवादिनो जयन्तु जिनाः ।। इति प्ररूपणाविचारे द्वितीयपक्षनिर्णयः । संपूर्णः ।। श्री श्री श्री श्री श्री शुभं भवतु।। कल्याणमस्तु ॥
,
॥ इति प्ररूपणाविचारः ॥
,
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90