Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir

View full book text
Previous | Next

Page 41
________________ ४०] प्ररूपणाविचारग्रन्थः यत्रान्यत्राप्यपवादपक्षसूचकं पदं न दृश्यते तत्रापि तदनुसारेणाध्याहार्यम् । तदपि तदभिमतकृत्यविषयं तदा मार्गानुसारिकृत्यानुमोदने का चर्चा ? ___तथानुमोदनामाश्रित्य भट्टा० श्री हीरविजयसूरिभिादशाजल्पान्तर्गत द्वितीयजल्पेऽप्येवमेवार्थः समर्थितोऽस्ति। यथा-"परपक्षिकृत धर्मकार्य सर्वथा नानुमोदनार्ह इति केनापि न वक्तव्यं'। यस्मात्स्वाभाविकदानरुचित्वादिसाधारणगुणा मार्गानुसारिकृत्यानि च मिथ्यादृक्संबंधीनि जैनपरपक्षसत्कान्यपि अनुमोदनाहा॑णि ।' अत्र तेषां किंचिदनुमोदनार्ह किंचिनेति सर्वथापदस्य भावार्थः । स्वाभाविकपदं सहजस्था गुणाः, न तु तदुपदिष्टक्रिया इति सूचयति। अत्रापि आराधनापताकायाः संमतिर्यथा-सेसाणं जीवाणं, दाणरुइत्तं सहावविणिअत्तं। तह पयणुकसायत्तं, परोवयारित्तभव्वत्तं ।।१।। दक्खिन्नदयालुत्तं, पिअभासित्ताई विविहगुणनिवहं। सिवमग्गकारणं जं तं, सुकडं कयकारिअमणुमोइअ महयं तं सव्वमणुमोए ।।३।। 'सिवमग्गकारणं जति अत्र शेषाणां जीवानां कृतकारितादि च अनुमोदनार्ह किं सर्वं ? नेत्याह-यत् शिवमार्गकारणं शिवमार्गः-सम्यक्त्वं जिनशासनं वा, तस्य कारणं हेतुः विनीतत्व-दयालुत्वादि च अनुमोदनार्ह, नान्यदिति परमरहस्यम्। एवं मार्गमात्रानुसार्यपीति। हेमसूरयोऽपि-'यत्कृतं सुकृतं किंचिद्रत्नत्रितयगोचरं। तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि।१। वीतरागस्तवे १७|| एवं सत्ति ये वदन्ति-'मिथ्यादृक्संबंधि. क्रियादिकं सर्वमपि अनुमोदनीयं' तदतीवासमंजसमिवाभाति। ये च केचनापि 'नानुमोदनीयमिति' प्ररूपयन्ति तदपि तथैव ।। भूताब्धिरसेन्दुमिते (१६७५), वर्षे श्री विजयदेवसूरीणां। तुष्टिकृते गणमध्ये, प्ररूपणाभेदनुदिहेतोः ।।१।। अल्पधिया समदृष्ट्या, श्रुतानुसारेण तत्त्वमधिगम्य। पक्षोऽयं निर्णीतो, मध्यस्थाः शुद्धिकर्तारः ।।२।। जिनशासनानुरागात्, कठोरमपि गुम्फितं वचः किंचित् । मिथ्यादुःकृतदानात्, तद्गुणिनः क्षतुमर्हं ति।।३।। गच्छे प्ररूपणाभेद-मपाकर्तुं

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90