Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
प्ररूपणाविचारग्रन्थः]
[ ३९ तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेण ।।१।। इति वचनात्। किन्तु 'ज्ञानपूर्वकमेवं विधत्ते तदा महते फलाय भवतीति' वक्तव्यम्। अकामनिर्जराया अपि बोधिहेतुत्वेन सिद्धान्ते प्रतिपादनात्। अणुकंपकामनिज्जर-बालतवो दाण विणयविब्भंगे। संयोगविप्पओगे, वसणुसव इड्डिसक्कारे॥
___ यत्तु 'असद्ग्रहपरित्यागेन तत्त्वप्रतिपत्ति'रिति व्याख्यानमुपलभ्यते' स तु मार्गः, न तु मार्गानुसारी। स तु मार्गः प्रार्थनाधिकार एव घटते नात्रेति बोध्यम्। दृश्यते चानुमोदितं निरतिचारं चरणमनुचरद्भिर्महामुनिभिः तद्यथा। आउसंतो गाहावती णो खलु मम गामधम्मा उब्बाहंति सीअफासं च, नो खलु अहं संचाएमि अहिआसित्तए, णो खलु मे कप्पइ ति अग्गिकायं उज्जालेत्तए चेत्यादिसूत्रं। एतवृत्तिः। भिक्खुपडिलेहाए । भिक्षुः प्रत्युपेक्ष्य विचार्य स्वसंमत्या परव्याकरणेन अन्येषां चांतिके वा श्रुत्वाऽवगम्य तं गृहपतिमाज्ञापयेत् प्रतिबोघयेदनासेवनया यथैतन्ममायुक्तमासेविंतु भवता पुन(:) साधुभक्त्यानुकंपाभ्यां पुण्यप्राग्भारार्जनमकारीति। विमोक्षाध्ययने तृतीयोद्देशके।।
तथा-गोयमा! जो दाणं दलयति सो दुक्करं करेइ, दुल्लभं लभति, दुच्चयं चयति, जीवियं चयति, बोहिं बुज्झतीत्यादि भगवत्यामपि। . किंचाद्यापि धनसार्थवाह-धनधनवती-नयसार-धनादिदानान्यनुमोद्यन्ते। संप्रत्यपि च दुर्लभतायां दानादिदातुर्मुनयः कथयत: 'संति अहो अद्य तव महान् लाभोऽभूत् यत्साधवोऽमी दुस्तरान्निस्तारिता' इत्यादि सूक्ष्मेक्षिकया विमर्शनीयम्।
__न च परपाडिप्रशंसने दूषणमवादि सूरिभिः। यदुक्तं । सर्वसमक्षममीषां गुणवर्णनं कुर्वन् तेषामन्येषां च तद्भक्तानाँ तद्धर्मोन्मुखानां च मिथ्यात्वपथे स्थैर्यमुत्पादयन्ननन्तमात्मनः संसृतिसंसरणमुपचिनोतीति वाच्यं। अत्रापि 'सर्वसमक्ष' मिति पदेनापवादपक्षोऽपि दर्शितमस्ति। एवं महानिशीथालापकेऽपि। एवं
Loading... Page Navigation 1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90