Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
View full book text ________________
प्ररूपणाविचारग्रन्थः ]
[ ३७
मनुष्य- देवेषु भ्रान्त्वा स कतिचिद्भवान् भूत्वा (भ्रांत्वा) महाविदेहेषु दूरान्निवृत्तिमेष्यति' ' इत्युपदेशमालाकर्णिकादिषु 'कियन्त' उपलभ्यते, तद्वृत्त्यन्तरेषु चानन्ता अपि । ततो यावद् यद् दृश्यते तावदेव प्ररूप्यते, निष्प्रयोजनं कार्यमुपादाय किमर्थमात्मा दुर्गतिप्रणयी विधीयते ?। यदि श्रीहेमसूरिप्रभृतिभिरनंततानियमो न बद्धस्तदान्येषां तस्य का तप्तिरित्यादि स्वयमालोचनीयम्। छ।
यत्तु - 'मिथ्यादृशां ब्रह्मचर्य - साधुभक्ति - जिनभवनरक्षण- सहाय्य -' दानादि किमपि नानुमोदनार्हम्' तदपि विचार्यम्। प्रकारांतरस्यापि ग्रन्थेषूपलंभात् । स यथा । अरिहंतं अरिहंतेसु साहूण साहुचरियं एताभ्यां गाथाभ्यां यत्र यदनुमोदनीयं तदवसितं शेषेष्वपि जीवेषु किंचिदनुमोदनीयमस्तीति अत आह । ' अहवा सव्वं चिअ वीयरायवयणाणुसारि जं सुकडं । कालत्तये वि तिविहं अणुमोएमो तयं सव्वं ॥ १ ॥ एतद्वृत्तिर्यथा
' अथवे' ति सामान्यदर्शने 'चिअ' एवकारार्थे। ततः सर्वमेव जिनवचनानुसारि - जिनवचनानुयायि यत्सुकृतं जिनभवन-बिम्बकारणतत्प्रतिष्ठा सिद्धांतपुस्तकलेखन - तीर्थयात्रा - संघवात्सल्य - जिनशासनप्रभावना-ज्ञानाद्युपष्टंभ- धर्मसांनिध्य - क्षमा मार्द्दव - संवेगादिरूपं मिथ्यादृक्संबन्ध्यपि मार्गानुयायिकृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारित अनुमतं यदभूद् भवति भविष्यति तकत् इति तच्छब्दात् ‘स्त्यादिसर्वादिस्वरेष्वन्त्यादि ति सूत्रेण स्वार्थे कप्रत्यये रूपं तदित्यर्थः ।
२
भवानंत्यकथनं उपदेशमालावृत्तावेति न, किंतु बहुषु ग्रंथेषूपलभ्यते । द्रष्टव्यं १८ प्रश्नग्रंथे
'ततो यावद्.... दुर्गतिप्रणयी विधीयते' पर्यन्तकथनानुसारेण वर्त्तनेन न कस्यापि वस्तुनः निर्णयो भविष्यति, तथा तदर्थनिश्चयेपि जीव: प्रवृत्तस्सन् सुगर्निभागेवम् भवतीति मंतव्यं (न. सा. सू.)
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90